पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

नैयायेिकनेिन्दा, मीमांसकप्रशंसा, मीमांसकनिन्दृा, वैद्यप्रशंसा ४ ३
बहवश्च नव्या ग्रन्थैव्यैरुन्धत इमे ईदयान्धकारम् ॥ ४ ॥ | घटका॒ः शास्त्राणि सदृष्य वै सोऽहं तर्कविभूषणोऽत्र गहने
प्रायः काव्यैगैमितवयसः पाणिनीयाम्बुराशेः सारज्ञस्या- | धात्रा श्ठगालः कृतः ॥ १० ॥
ठैयपरिकलितन्यायशास्रस्य पुसः । वादारम्भे ब॒दिद॒मनसो |
वाक्यमेक सभाया प्रैह्वा जिह्वा भवति कियतीं पश्य कष्टा- ||
मवस्थाम् ॥ ५ ॥ 8
मीमांसकप्रर्शसा
| भगवदनभ्युपगमन दैवतचैतन्यनिईवश्चैषाम् । कर्म-
| श्रद्धावधैकतत्प्राधान्यप्रदर्शनायैव ॥ १ ॥ अागमरूपविचारि-
、A | ण्यधिकरणसहस्रशिक्षितविपक्षे । खामिनि जैमिनियोगिन्यु-
नैयायिकनिन्दा | परज्यति हृदयमख्मर्दीयमिदम् ॥ २ ॥ शबरकुमारिलगुरवो
परा॒सृशन्तो. लिङ्गानि व्यभिचारविचारका.,!| तार्किका | मण्डनभवदेवपैीर्थसारथयः !' अन्ये च विश्वमान्या जयन्ति
यदि विद्वासो विटैः किमपराध्यते ॥ १ ॥ गुरोर्गिरः पश्च-| स॒त्र॒ाय॒माणतन्त्राखे ॥ ३ ॥ नैयायुिका वा॒ न॒नु श॒ाब्दुिका वा
दिनान्यर्घीत्य वेदान्तशास्त्राणि दिनत्रयं च। अमी समात्रात- | त्रैयीशिरःसु श्रमशालिनो वा । र्वेीदाहवे बिभ्रति जैमिनी-
वितर्कवादाः समागताः कुकुटपादमिश्राः ॥ २ ॥ कर्कश- | यन्यैीयोपरोघे सति मैौनमुद्राम् ॥ ४ ॥ अादौ धर्मे प्रमाणं
तर्कविचारव्यग्र किं वेक्ति काव्यहृदयानि । ग्राम्य इव | विविधविधिभिदाशेषता च प्रयुर्त्तित पौर्वापर्यीधिकारौ तदनु
कृषिविलञ्झश्चश्चलनयनावचोरहस्यानि ॥ ३ ॥ नैयायिकाना i बैहुविध चातिदेश तथोहम् । बाध तन्त्रं प्रसङ्गं नयमनय-
मलिनाम्बराणा जनुर्गतं रासभचिन्तयैव । तथापि वेश्यास्तन- || शतैः सम्यगालोचयन्यो भिन्ना मीमासकेभ्यो विदधति
सनिवेशस्तोतुः कवेः कोऽपि विशेष एव ॥ ४ ॥ न जित्र- || भुवि के सादर वेदरक्षाम् ॥ ५ ॥
त्र्यैीग्नाय स्पृशति न तैदङ्गान्यपि सकृत्पुराणं नादत्ते न |
गणयति कि च स्मृतिगणम् । पठईंशुष्क तर्क परपरिभवा- ||
र्थोत्तिभिरसैौ नयल्यायुः सर्व निहतपरलोकार्थयतनः ॥ ५ ॥ |
प्रयलैर्रस्तोकैः परिचितकुतर्कप्रकरणाः पर वाचोवश्यान्क-
तिपयपदैौघान्विदधतः । सभाया वाचाटाः श्रुति॒कटु रटन्तो
घटपटान्न लज्जन्ते मैन्दाः स्खयमपि तु जिह्वेति विबुधः |
मीमांसकनिन्दा
ते मीमासाशास्त्रलोकप्रसिद्धाः सर्वर्षॉणा सेहिरे नैव
सत्ताम् । चैतन्यस्खापह्ववं देवतानां चकुर्विश्वं नश्चर मन्य-
मानाः ॥ १ ॥ मीमासकाः कतिचिदत्र मिलन्ति वेदप्रामा-
ण्यसाधनकृतोऽपि न तेऽभिवन्द्याः । उद्धोषितोऽप्युपनिषद्भि-
॥ ६ ॥ 'र्कर्मब्रह्मविचारणा विजहतो मोगापवर्गप्रदा घोषं | ईशेषशेषी ब्रह्मैव नाभ्युपगतः पुरुषोत्तमो यैः ॥ २'॥
कंचन कण्ठशोषफलक कुर्वन्त्यमी ताकिंकाः | प्रत्यक्ष न →→_
पुनाति नापहरते पापानि पीलुचैछैटाव्याप्तिर्नावति नैव पाल्य- || वैद्यप्रशंसा
नुमितिनों पक्षता रक्षति ॥ ७ ॥ हेतुः कोऽपि विशिटैधी- ||
रनुमितैौ न शैाँनयुग्म मैरु॑त्वाचो नेति च मोघवादर्मुखरा | गुरोरधीत॒ाखिलवैद्यविद्य, पीर्यूषपाणिः कुशलः क्रियासु ।
नैयायिकाश्चेद्बुधाः । मेषखाण्डुमियत्पलं 'बैलिभुजो दन्ताः
किय॒न्तस्तथेत्येव सततचिन्तनैः श्रमजुषो न स्युः कथं
पण्डिताः ॥ ८ ॥ साधु व्याकरण हिताय विशदं काव्य
पिकीगीतवन्मीमासा श्रुतितत्परा तदनुगंसाख्यसपातञ्जलम्।
त्वं तु न्याय विशुद्धवैदिकविधिव्याकोपबैौद्धागमव्याघाताय
निग्गूढतर्कगहन कामोदमाधास्यसि ॥ ९ ॥ हे हे मित्र
जिता मयातिबलिनो विप्रा धनं चार्जित शेषेभ्य. शरयच्त्र-
दानमपि सत्सपादित भूरिशः । ग्रन्थाश्चापि कृताः सुतर्क-
१ बुद्धेरशानम् २ अनभ्यस्त ३ वक्रा ४ वेदम् ५ वेदाङ्गानि
६ नीरसम् ७ बडुभि ८ मूखीँ ९ लज्जा प्रामोति १० कर्मचिन्तन
ब्रह्मचिन्तन च ११ परमाणुसमुदाय १२ ब्याप्तिविशिष्टपक्षधमैता
ज्ञानविशिष्ट १३ पूर्वोक्तगताशद्वयम् १४ त्वगिन्द्रियप्रल्यक्ष
१५ जल्का: १६ काका
गतस्पृहो धैयैधरः कृपाळुः शुद्धोऽधिकारी भिषगीदृशः
| स्यात् ॥ १.॥ रागादेिरो॒गालूसृततानुषत्तुानशेषका॒यप्रसृतान-
| शेषान् ! औत्सुक्यमोहंॉरर्तिर्दाञ्जघान योऽपूर्ववैद्याय नमो-
| ऽस्तु तलै ॥ २ ॥ अन्यानि शास्त्राणि विनोदमात्र प्रासेषु
| वा तेषु न तैश्च किचित् । चिकित्सितज्योतिषमन्त्रवादाः पदे
पदे प्रत्ययमावहन्ति ॥ ३ ॥ माबोधि वैद्यकमथापि महाम-
येषु प्रासेषु यो भिषगिति प्रथितस्तमेव । ऊँौकारयत्यखिल
एव विशेषदर्शाँ लोकोऽपि तेन भिषगेष न दूषणीयः ॥ ४ ॥
'मैस्ते दुःसहवेदनाकवलिते मग्रे खरेऽन्तर्गलं तसाया
' १ अपलाप २ शास्त्रदीपिकाकर्ता पार्थेसारथिमिश्रपण्डित '
| ३ वेदत्रयी ४ वादयुद्धे .५ न्यायरूपे प्रतिबन्धके ६ मामान्य-
| विशेवमेदेन ७ प्रतीतपदार्थे सहाविचाल्य* ८ अमृत पाणौ यस्य
|! स अमृतवदवश्यमारोग्यद इल्यर्थ ९ →
१° विचाराशत्ति ११ असतोष• १२ अाह्वयति १३ मस्तके