पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

४२ सुभाषितरत्नभाण्डागारम् [ १ प्रकरणम्
तत्र सतन्वृते येऽनुप्रासकठोरच॒ित्रयमकलेषादिशल्कोच्चयम् | फणाभृदीशगिरा र्दुरापा र्बुधराजगोष्ठी । औबुद्धचापश्रुतिपद्ध-
॥ ७६ ॥ प्रैीदु ष्यात्पण्डिताना कैविवचसि कथै प्रत्ननूत्त्रत्व-
चिन्ता विद्येरन्यद्यवद्यैीन्यभिजहति तथा गृह्णते स्युर्गुणाश्चत् ।
अन्यस्त्वन्यप्रमाण• परमवतनुते छिद्यते तावता केि नाय
रत्त्रस्य दोषो दृषदिति यदिद क्षिप्रमन्धा. क्षिपन्ति ॥ ७७ ॥|
छान्दसप्रर्शसा
नाध्यापयिष्यन्निर्गेमाञ्श्रमेणोपाध्यायलोका यदि शिष्य-
वर्गन् । निर्वेदवाद् किल निर्वितानमुर्वीतल हन्त तदाभ-|
विष्यत् ॥ १ ॥
छान्दसनिन्दा
अाः कष्टमप्रहृष्टाः शिष्टा अपि वित्तचापलाविष्टाः | अध्या- ||
पयन्ति वेदानादाय चिराय मासि मासि र्भूतिम् ॥ १ ॥
वैयाकरणप्रशंसा
वैयाकरणकिर्रीताद्पशब्दमृगा. क यान्ति सत्ररूंतैाः ।
जैयोतिर्नटैविटैगैायकभिषैगाननर्गंर्हृराणि यदि न स्युः ॥ १ ॥
यद्यपि बहु नाघीषे तथापि पठ पुत्र व्याकरणम् । खजनः
श्धजनो मा भूत्सकल शकल सकृचैछैकृत् ॥ २ ॥ कृतदु-
रितनिराकरण व्याकरणे चतुरधीरधीयानः । बुधगणगण-
नावसरे कनिष्ठिकाया पर जयति ॥३॥ 'सैंत्र पै॑ाँणिनिबद्ध
कैछ्यून्पुरुषः सैर्मुद्वहृति र्मुद्दृश॒म् । वैर्णैदीना॒ धर्मीँन्र्बुद्धा
विधिवत्र्मैर्युङ्केऽसौ ॥ ४ ॥ पैाँतं जले विष्णुंपैदापगाया
पैॉतञ्जले चापि *र्नैयेऽर्वैर्गेौीहम् । अंीचक्षते शुद्धिदर्मैाँ
प्रसूतेरौ' च क्षते'रागमधोक्षजे च ॥ ५ ॥ नृणार्मैनैभ्यस्त-
१ प्रादुर्भवेत् २ काव्ये ३ दोषा ४ वेदान् ५ वेतनम्
६ भिछ ७ भीता • ८ गणका ९ नाट्यफारा १० जारा
११ वैद्या १२ गुहा श्९३ विष्ठा १४ व्याकरणसूत्रम्, पक्षे,-
कङ्कणम् १५ पाणिनिना बद्ध रचितम् पक्षे,-पाणैौ हस्ते निबद्धम्
विवाहकाले सूत्रनिर्मिते कङ्कणे वधूवरयोर्हस्तयोर्बघ्नन्तीति प्रसिद्धि
१६ अथैश्ज्ञानपूर्वक विचारयन्, पक्षे,-धारयन् १७ सम्यग्धारयति;
पक्षे,-सम्यगुद्वहति , पाणिग्रहणपूर्वक स्वीकरोतील्यथै १८ शोभना
दृष्टिम्, शुद्धाशुद्धविवेचनशत्तिमिल्यथै* पक्षे,-शोभना दृग्यस्या'
एतादृशीं ख्त्रियम् १९ अकारप्रभृतिवणदीनाम्, पक्षे,-ब्राह्मणवणौ-
दीनाम् २० ज्ञात्वा २१ यथाशाख्त्रम् २२ प्रयोग करोति, पक्षे,-
योजयति २३ पतनम् श्४ गङ्गाया २५ पतञ्जलिनिर्मिते
२६ व्याकरणशाखेत्र २७ मज्जनम्, पक्षे,-अभ्यासम् २८ वदन्ति
|| र्निष्याद्य शब्दावलि
२९ जननादारभ्य ३० मरणान्त च ३१ अनधीतमहाभाष्याणाम्
तीना युद्धक्षमेवोद्धृतयोद्धृसार्थी ॥ ६ ॥ नाङ्गीकृतव्याकर-
णैौषधानामपाटवं वाचि सुगाढमास्ते । करूिंश्चिदुत्ते तु
पदे कथचित्खैर वपु. स्विद्यति वेपैते च ॥ ७ ॥ शैब्द-
शास्रमैनधीत्य यः पुमान् वक्तुमिच्छति वच. सभान्तरे ।
बन्धुमिच्छति वने मदोत्कटं हस्तिनं कैमलनालतन्तुना ॥ ८ ॥
वैयाकरणनिन्दा
टिङ्घाणञ्द्वयसचुटूडसिडसोस्तिसस्झिसिप्थस्थमेिब्वस्मस्ता
हशिचटुनाष्टुरतइञ्शश्छोऽठ्यचोऽन्त्यादिटि। लोपोव्योर्वलिवृ-
द्धिरेचियचिर्भेदाधाध्वद[प्छेचटेरित्यैब्दानखिलात्रैयन्ति कति-
चिच्छब्दान्पठन्त. र्कट्रैन् ॥ १ ॥ सुत्रैः पाणिनिनिर्मितैर्बहुतरै-
वैकुंणैठस्तवमक्षमा रचयितुं मिथ्याश्रमाः
शाब्दिकाः। पकान्न विविध श्रेमेण विविधापूपाग्र्यसुपान्वितं
मन्दाग्नीर्नैर्नुरुन्धते मितबलानाघ्रातुमप्यक्षमान् ॥ २ ॥ कु-
प्वो<कद्रपैौ च शेषोध्यसखि ससजुषोरुर्विरामोऽवसानंशश्छो-
ऽटीत्यादिशब्दैः सदसि यदि शैर्टी. शाब्दिकाः पण्डिताः
स्युः । ते॒षा को वापराधः कथयत सतत ये पठ-
न्तीह थोर्नैर्तेत्ताथय्याथय्यथय्याधिगधिगधिगधिक्थय्यथय्येति
शब्दान् ॥ ३ |॥
`、 → •
नैयायिकप्रर्शसा
अद्भुतर्रर्त्तर्कपाथोधिरगाधो यस्य वर्धकः । ऊँक्षपादो-
१ ^ १९
ऽतंमःस्पृष्ट्स्वृकलङ्कः कैलैलानिधिः ॥ १ |॥ अपुरीक्षित-
लक्षणप्रमाणैर्रपैरामृष्टपदार्थसार्थतत्त्वैः । अवशीकृतजैत्रैर्युत्ति-
जालैरलमेतैरनधी॒तुतर्कविद्यैः ॥ २ ॥ **मोहं रुंर्णैद्धि विमली-
कुरुते च बुद्धि'सँते च सूस्कृतपदव्यूवह्रशत्तिम् ।|शु-
स्त्रान्तराभ्यसनयोग्यतया र्युर्नत्ति तर्कश्रमो न तनुते किंमि-
होपकारम् ॥ ३ ॥ ज्ञानाब्धैिरैक्षिचरण. कैर्णेभक्षकश्च श्री-
पक्षिलेोऽप्युदयन. स च वधैमानः । गङ्गेश्वरः शशधरो
१ दुष्प्राप[ २ पण्डितराजसभा ३ अशातधनुर्वेदमागौणाम्
४ कम्पते ५ व्याकरणम् ६ अ८ययनमकृत्वा ७ बेिसतन्तुना
८ वर्षाणि ९ यापयन्ति १० कणैकठोरान् ११ विष्णुस्तवम्
१२ कृत्वेति शेप १३ अनुकुर्वन्ति १४ धूर्ता , १५ गायकाना
तालशब्दानुफरणमेतत् १६ तर्कसमुद्र १७ गौतम , पक्षे,-
क्षपा ददातीति क्षपाद , स न भवतीति तथाविध , चन्द्र इल्यथै
?८ अशानेन , पक्षे,-राहुणा १९ कलाना निधि , पक्षे,-
वन्द्र २० अज्ञातपदार्थसमूहतत्रैवै २१ जययुत्ति २२ अ॒ज्ञानम्•
२३ रोधयति, नाशयतील्यर्थ २४ उत्पादयति २५ योजयति
२६ गातम २७ कणाद