पृष्ठम्:सुभाषितरत्नभाण्डागारम्.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

४ ०
सुभाषितरत्नभाण्डागारम्
[ २ प्रकरणम्
प्या हृदयाद्वक्रे वल्गु वल्गन्ति सूत्तय । २२ ॥ बहूनि
नरशीर्षाणि लोमशानि बृहन्ति च । ग्रीवासु प्रतिबद्धानि कि
चित्तषु सकर्णकम् ॥ २३ ॥ कवीना महता सूत्तैर्गृढार्थीन्तर-
सूचिभि, । विध्यमानश्रुतेर्मा भूद्दुर्जनस्य कथ॒ व्यथा ॥ २४ ॥
अ॒जू. सुखमाराध्य सुवतरमारोध्यते विशेषज्ञ. । ज्ञानलव-
र्दुर्विदग्ध ब्रह्मापि नर न रञ्जयति ॥ २५ ॥ गुणिगणगण-
नारम्भे न पतति कैठिनी सैसभ्रमाद्यस्य । तेनाम्बा यदि |
सैतिनी वद वन्ध्या कीदृशी भवति ॥ २६ ॥ निर्गुण दृति
मृत इति च द्वावेकार्थाभिधायिनैौ विद्धि । पश्य धनुर्गुण-
शून्य निर्जीव यदिह शसन्ति ॥ २७॥ अन्तर्भूतो निवसति
जैडे जैड. शिशिरमहसि हरिण इव । अजडे शशीव तपने
स तु प्रविष्टोऽपि नि सरति l। २८ ॥ जीवित इव कण्ठगते
सूत्ते दु खासिका कवेस्तावत् । नयनविकासविधायी सचेत-
नाभ्यागमो यावत् ॥ २९ ॥ साहित्यसगीतकलाविहीन,
साक्षुात्प॒शु पुच्छविर्षैीणहीन, । तृण न खादन्नपि ज॒ीवम्|ान-
स्तद्भागवेय परम पशूनाम् ॥ ३० । जडेषु जातप्रतिभाभि-
माना. स्वला कवीन्द्रोत्तिषु के वराकाः । प्राप्ताग्निनिर्वापण-
गर्वमम्बु रत्नाङ्कुरज्योतिषि कि करोति । ३१ ॥ येषा न
विद्या न तपो न दानं ज्ञान न शील न गुणो न धर्मः |
ते मृत्युलोके भुवि स भार्भूता म॒नुष्यरूपेण मृगाश्चरन्न्ि
ll, ३२ l। मुत्ताफले. क॒ि मृगपक्षिणा च सृष्टान्नपठा॒न किमु
गर्दूभानाम् । अन्धख दीपो बधिरस्य गीत मूर्खस्य केि
धर्मकथाप्रसङ्ग. ॥| ३३ |॥ अज्ञातपाण्डित्यरहस्यमुद्रा ये |
काव्यमार्गे दधतेऽभिमानम् । ते गारुडीयाननधीत्य मत्रा-
न्हालाहलाम्वादनमारभन्ते ॥ ३४ ॥ अवद्यर्जम्बालगवेष-
णाय कृतोद्यमाना खलसैरिभाणाम् । कवीन्द्रवाङ्केिर्जरनिई-
रिण्या सजायते व्यर्थमनोरथत्वम् । ३५ । वर दरिद्र.
श्रुतिशास्रपारगो न चापि मूर्खो बहुरत्त्रसयुत. । सुलेोचना
जीर्णपटापि शोभते न नेत्रहीना कनकैरलकृता ॥ ३६ ॥
व्यालाश्च राहुश्च सुधाप्रसादाजिह्वाशिरोनिग्रहमुग्रमापु. ।
इतीव भीता पिशुना भवन्ति पराङ्मुखाः काव्यरसामृतेषु
॥| ३७ ॥ सरखतीमातुरभूचिर न य, कवित्वपाण्डिल्यघन-
स्तनधय । कथ स सर्वीङ्गमनाससौष्ठवो दिनाद्दिन प्रौढि-
विशेषमश्रुते ॥ ३८ ॥ वितीर्णशिक्षा इव हृत्पदस्थसरस्वती-
वाहनराजहसै. ये क्षीरनीरप्रविभागदक्षा विवेकिनसेत कव-
यो जयन्ति ॥ ३९ ॥ काव्यामृत दुर्जनराहुनीत प्राप्य भवेन्नो
सुमनोजनस्य । सञ्चक्रमव्याजविराजमानतैक्ष्ण्यप्रकर्षे यदि
१ विकृतिभाव गतम्, २ रञ्जयितुमसमर्थो भवति ३ खटिका

  • खडू' इति लोके, न पतति सद्यो यस्य नाम न लिखति ४ पुत्रिणी
  • मूर्षे, पक्षे,"जळुङ्ग्रूपत्वात् ६ मूर्ख , पक्षे,-पशुत्त्रात् ७ शृङ्गम्

८ दैवम् ९ कर्दम
||l २१ ॥ केषाञ्चिद्वाचि शुकवत्परेषा हृदि मूकवत् । कखा-| नाम न स्यात् ॥ ४० ॥। विना न साहित्यविदापरत्र गुणः
| कथचित्प्रथते कवीनाम् । अालम्बते तत्क्षणमम्भसीव विस्ता-
| रमन्यत्र न तैलबिन्दु.. ॥ ४१ ॥ अत्यर्थवक्रत्वमनर्थक य॒ा
शूत्या तु सर्वान्यगुणैव्यैनत्ति । अस्पृश्यतादृषितया तया केि
| तुच्छश्वपुच्छच्छटयेव वाचा ॥ ४२ ॥ नीचस्तनोत्वश्रु निता-
| न्तकाष्ण्र्ये पुष्णातु साधम्यैभृदञ्जनेन । विना तु जायेत
कर्थे तदीयक्षोदेन सारस्वतदृक्प्रसाद. | ४३ II विविनच्ति
न र्बुद्धिदुर्विध, खयमेव स्वहित रृथग्जनः । यदुदीरितम-
प्यद. परैर्न विजानाति तदद्भुतं महत् ॥ ४४ ॥ विदुरे-
ष्र्यैदपायमात्मना परत. श्रद्दधतेऽथ वा बुधा, । न परो
पहित न च स्वत, प्रैमिमीतेऽनुभवादृतेऽल्पधी. ll ४५ ll
अथ र्वीभिनिविष्टबुद्धिषु व्रजति व्यर्थकता सुभाषितम् ।
रविरागिषु शीतैरोचिष. करजाल कमलाकरेष्विव ॥ ४६ ॥
इतरकर्मफलानि र्यैदृच्छया विलिख तानि सहे चतुरानन ।
अरसिकेषु कवित्वनिवेदन शिरसि मा लिख मा लिख मा
लिख |l|!| ४७॥ कतिचिदुद्धतनिभैरमत्सराः । कतिचिदात्मवचः-
स्तुतिशालिनः । अहह केऽपि निरक्षरकुक्षयस्तदिह सप्रति
| कं प्रति मे श्रमः ॥ ४८ ॥ ये के विचित्ररसशालिषु सत्कवीना
सूत्तेषु कर्णपथगामिषु नाद्रियन्ते । ते मालतीपरिमलेष्वपि
कन्दलत्सु नासापुट करतलेन पिदध्युरेव । ४९ ॥ मद्वाणि मा
कुरु विघादमनादरण मात्सयैमग्नमनसा सहसा खलानाम् l
काव्यारविन्दमकरन्दमधुव्रतानामाखेषु धास्यसितमा कियतो
विलासान् ॥| ५० ॥ चेत.प्रसादजनन विबुधोत्तमानामा-
नन्दि सर्वरसयुक्तमतिप्रसन्नम् l काव्य खलख न करोति हृदि
प्रतिष्ठा पीयूषदानमिव वक्रविवर्ति राहो ॥ ५१ ॥ बद्धृा
यदर्पणरसेन विमर्दपूर्वमर्थीन्कथ झटिति तान्प्रकृतान्न दद्युः ।
चौरा इवातिमृदवो महता कवीनामर्थान्तराण्यपि हठाद्वि-
ां तरन्ति शब्दाः ॥ ५२ ॥ अर्थोऽस्ति चेन्न पदशुद्धिरथास्ति
सापि नो रीतिरस्ति यदि सा घटना कुतस्त्या । साष्यस्ति
चेन्न नववक्रगतिस्तदेतद्यर्थ विना रसमहो गहन कत्त्विम्
॥ ५३ ॥ श्लाध्यैव वक्रिमगतिधैनदाढ्र्व्यबन्धोस्तस्या. कवि-
प्रवरसुत्तिघनुलैताया. । कर्णान्तिकप्रणयभाजि गुणे यदीये
चेतासि मत्सरवता झटिति त्रुटन्ति ॥ ५४ ॥ अरण्य-
रुदित कृतं शैवशरीरर्मुद्वर्तित सैथैलेऽब्जमवरोपित सुचिर-
र्मूर्षरे वर्षितम् । श्चपुच्छैमैवनामित बधिरैकैर्णजाप. कृतो
घृतोऽन्धमुखदर्पणो यदबुधो जनः सेवित. ॥ ५५ ॥ प्रैसैख
& बुद्धिश्शूत्य २ पामरजन ३ अागामिनम् ४ जानाति
| ५ दुराग्रहग्रस्तचित्तेषु ६ शीतभान्नो ७ स्वेच्छ॒या, < प्रेतश*
| रीरम् ९ उद्वर्तेन ' यवगोधूमादिचूर्णेन मलापकर्षण तेन सुगन्धि-
तम् १० निजैलप्रदेशे ११ क्षारमृद्भमौ १२ ऋजुतासपादनाय
नश्म्रीकृतम् १३ कर्णमत्र १४ बलात्कार कृत्वा