पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/6

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ख ] सिद्धान्तशिरोमणिः प्रसिद्धज्योतिविदो भास्कराचार्यस्य ऐतिहासिकी मौलिकी कृतिः । एतदीयं वासनाभाष्यमपि तदेकोपज्ञम्, श्रीनृसिंहनाम्नो ज्योतिवित्तल्लजस्याधिभाष्यं रचितं वात्तिक स्वापूर्वप्रभया मूलभाष्ययोर्टयोरपि भावाभिव्यञ्जकपुपबृहकञ्च । अस्य पूर्णस्य सभाष्यवातिकस्य महनीयग्रन्थस्य सुसम्पाद्य प्रकाशनं यावदस्तित्वालाभं ज्योतिषजगतो महत्तम इवाविद्यत, न्यूनतेयं दूनयन्त्यवर्तत मनांसि ज्योतिषमनीषिणाम् । ज्योतिषशास्त्रस्य · सिद्धान्ता एतदभावे विद्वज्जनप्रतिभादुष्प्राप्याः सन्तः पीडयन्ति स्म चेतासि पण्डितप्ररूपाणाम् । अतो विश्वविद्यालयेनास्या न्यूनताया निराचिकीर्षया कश्चिद् योग्यो विद्वान् चिरेणैतत्कार्यार्थमन्विष्यमाण अासीत् । इदं निवेदयतो मे मानसं प्रमोदतुन्दिलं जायते यत्तेन स्वाभीत्सितो विद्वान् श्रीमुरलीधरचतुर्वेदी एतत्कार्यानुरूपया प्रज्ञयोत्साहसम्पदा च सम्भूषितः समासादि, फलतया कार्यस्यास्य निर्वहणभारः सहर्षं तस्मै प्रादायि । श्रीचतुर्वेदिमहोदयश्व विश्वविद्यालयस्य लोकविश्रुते सरस्वतीभवनपुस्तकालये कार्य कुर्वलेव ग्रन्थसग्रहणे प्रवणतां प्रातो विद्वानिति सप्रमोदं दायित्वमिदं स्वीकृत्य कायेंऽस्मिन् सोत्साहं प्रावर्तत । तदधुना तेन प्राचीनार्वाचीनौभयविधसम्पादनदृष्ट्या ग्रन्थोऽयं सम्पाद्य प्रकाशनयोग्यतां नीतः, विश्वविद्यालयश्चेमं प्रकाश्य ज्योतिषविद्यासौलभ्यमापादयन् नितान्तं हृष्यति । अहमेतद्ग्रन्थस्य सम्पादने स्वीयां प्रशस्यां टिप्पणीमपि योजयते श्रीचतुर्वेदिने धन्यवादैः सभाजयन् परमं प्रमोदमनुभवामि । वाराणस्यामू बदरीनाथशुक्ल: गुरुपूर्णिमायाम् कुलपतिः २०३७ वैक्रमाब्दे सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य ( २७.७.१६८० रवौं )