पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/46

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३९ ) স্নহজালালনা Y9-YR R चन्द्रार्कग्रहणयोः स्पर्शे मोक्षे च दिग्व्यत्ययस्योपपत्तिः Y89 नतिलम्बनयोः कारणम् Y 8; छादकनिर्णयः Y88. किं ते सिद्ध कुत:कुत इति प्रश्नस्योतरम् ά ο छेदकप्रकारेण लम्बनम् Y6 ́ro नत्युपपत्तिः ×ママ स्फुटलम्बनज्ञानम् × Rき वलनवासन YRゞ उदयास्तवासना %ーマー、き双 उदयेऽस्ते च दृक्कर्मकारणकथनम् Y球R तत्कर्मज्ञानम् Y球マ शरस्य स्पष्टीकरणम् -- ४३३ ब्रह्मगुप्तादिभिः किं स्पष्टो नोक्त इत्याशङ्का YRY सद्रूषणमुपह्ासः YRY उत्क्रमज्यानिवृत्तिः YRY तद्व्यभिचारः . YiY. तन्मातभ्रमे कारणकथनम् Yኛሄ श्रृङ्गोन्नति वासना Ÿእ%—¥Sw9 शुक्लत्वे कृष्णत्वे कारणप्रतिपादनम् ३३६ उपसंहारः । * * ইও यन्त्राध्यायः YRV3-Y96. अादौ तदारम्भप्रयोजनम् । YR9 गोलयन्त्रलक्षणम् YRA नाडीवलययन्त्रकथनम् “ҮҮ о घटिकायन्त्रवर्णनम् YY8 शङ्कुचक्रयोर्लक्षणम् YYR वेधेन ग्रहज्ञानम् YᎹYᎣᏱ चापयन्त्रतुर्ययन्त्रलक्षणमू s Yፉሄረ फलकयन्त्रप्रतिपादनम् । Yão