पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/39

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ३२ ) स्थितिमदर्धयोरानयनम् RYY तयोः स्पष्टीकरणम् - RYYYY इष्टकाले भजानयनम् २४५ ।। इष्टकाले ग्रासप्रमाणम् - ኛ ፉዔ ग्रासात् तत्कालज्ञानम् マYa स्पशदिव्यवस्थितिः २४६ वलनानयनम् । マYー आयनवलनानयनम् RYs स्पष्टवलनानयनम् ス\s अङ्गुललिप्तानयनम् «ኳኛ वलनादीनामङ्गुलीकरणम् २५४ परिलेख: २५४ निमीलनोन्मीलनेष्ठग्रासपरेि लेख: २५५ सम्मीलनादिपरिलेख: २५६ इष्ठआसानयनम् २५६ परिलेखेन ग्रासात् कालानयनम् RY.8 ग्रहणे वर्णज्ञानम् २७ आदेश्यानादेश्यकथनम् ቕሄINS उत्क्रमज्यया वलनानयने दोषकथनम् । २५७ सूर्यग्रहणाधिकारः Re-RV9. आरम्भप्रयोजनम् ス史に。 लम्बनस्य भावाभावं धनर्णत्वं च कथयितुमितिकर्तव्यतायाः प्रतिपादनम् २६० लम्बनानयनमू २६० प्रकारान्तरेण लम्बनस्फुटीकरणम् २६१ लम्बनप्रयोजनम् २६२ सकृत्प्रकारेण लम्बनज्ञानम् २६६ नत्यर्थमर्केन्द्रोर्टक्क्षेपौ ۔ ۔ ۔ २६७ दृकक्षेपान्नतिसाधनन् - - २६८ स्फुटनतेरानयनम् R&乙 सुखार्थ स्थूले लम्बनावनती २६९ नतेः प्रयोजनम् && स्पर्शमोक्षकालज्ञानम् २६९ तत्र विशेषः २७२