पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/32

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयसूची विषयः 8 प्रस्टन . क-घ . मध्यमाधिकारः ३-९६ पूर्वाचार्याणां प्रशंसनम & आत्मनः कतृत्वारम्भणीयस्य च सम्बन्धार्थवर्णनम ६ ग्रन्थस्यानारम्भकारण विशिष्टमारम्भे कारणान्तरं पूर्वार्धनाभिधायो त्तरार्धेन सुजनगणकप्रार्थना ७ सुजनगणकान् प्रार्थयन् प्रयोजनकथनम् सिद्धान्तग्रन्थलक्षणम् - C सिद्धान्तश्रशसनम - - a ज्योतिश्शास्त्रस्य वेदाङ्गत्वम् ko वेदाङ्गत्वादवश्यमध्येतव्य तदुद्विजैरेव नान्ये: , ზo ज्योतिश्शास्त्रमूलभूतस्य सग्रहस्य भचक्रस्य चलनम् १३ - अनाद्यनन्तस्य कालस्य प्रवृत्तिम् १६ ॥ कालमानाना विभागकल्पनाम् Rー कालविभाग परिभाषया सौरादीनि तन्मानानि . მდ. ლა ٭ ब्राह्ममानम् २२ २३ ब्राह्ममानेऽन्यकथनम् RY ब्राह्ममाने कारणान्तरम् २४ वर्तमानदिनगतवर्णनम् - २६ बाहिंस्पत्यं मानुषमानश्च २७ मानोपसंहारः . . . २९ भगणाध्याय: ग्रहाणां मन्दोच्चानां ग्रहपातानाश्च भगणमानम् २९-३० भभ्रममानम् Y4