पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/302

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति



२५७
चन्द्रग्रहनधिकर


 वा० भा०-मानैक्यार्धन ग्रासोनेन केन्द्र वृत्त लिखेत्। तस्माद्वृताद्बहियें मार्गखण्डे भवतस्ते स्वस्थितिखण्डकेन गुणिते स्वमागङ्गुिलैभजिये । फल स्पर्शादग्रत इष्टकालो भवति। मोक्षात् पृष्ठतश्च ।

 अत्रोपपत्तिः ग्रासीनमान्नैक्यदलमिष्टकाले ग्राह्मग्राहकबिम्बमध्ययोरन्तरं कण इत्यर्थः । इदं पूर्वमेव कथितम् ॥ तेन कर्णेन केन्द्रे वृत्तात् कृताद्ये मार्गखण्डे बहिर्भवतस्ताभ्यामिहानुपातः । यदि मार्गाङ्गुलैः स्थित्यर्धघटिका लभ्यन्ते तदा बहिभूतखण्डाङ्गुलैः किमिति फलमिष्टकाल इति सर्वो निरवद्यम् ॥ ३५ ॥

 इदानी ग्रहणे वर्णमाह—

स्वल्पे छन्ने धूम्रवर्णः सुधांशोरर्धे कृष्णः कृष्णरक्तोऽधिकेऽर्धात् ।
सर्वच्छन्ने वर्ण उत्तः पिशङ्गो भानोश्छन्ने सर्वदा कृष्ण एव ॥३६॥

वा० भा०-स्पष्टार्थम् ॥ ३६ ।

इदानीमादेश्यानादेश्यानाह

इन्दोर्भागः षोडशः खण्डितोऽपि
   तेजः पुञ्जच्छन्नभावान्न लदयः । .
तेजस्तैक्ष्ण्यान् तीच्णगोद्वादशांशो . . . . . .
   नादेशयोऽतोऽल्पो ग्रहो बुद्धिमद्भिः ।। ३७ ।।

वा० भा०-स्पष्टार्थम् ॥ ३७ ॥

अथोत्क्रमज्यानिराकरणे दृष्टान्तद्वारेण गोलविदो गणकान् प्रति सोपालम्भमाह

यत् खस्वस्तिकगे रवौ भवलये दृग्वृतवत् संस्थिते
प्रत्यक्ष वलनं कुजे त्रिभयुताकांग्रासमं दृश्यते। ।
त्वं चेदुत्क्रमजीवयानयसि तत् तादृक् सखे गोलविन्
मन्ये तर्ह्यमलं तदेव वलनं धीवृद्धिदाद्योदितम् ॥ ३८ ।
यत्राक्षोऽङ्गरसा ६६ लवा दिनमणेस्तत्रोदय' गच्छतो · ·
मेषे वा वृषभेऽपि वाप्यनिमिषे कुम्भे स्थितस्यापि वा । । ।
स्पशों दक्षिणतस्तदा क्षितिजवत् स्यात् क्रान्तिवृत्तं यत
स्तद्ब्रूहयुत्क्रमजीवयात्र वलनं व्यासार्धतुल्य' कथम् ॥ ३९ ।

वा० भा०-एaच्छलोकद्वयं गोले सविस्तर व्याख्यातम्। ३८-३९ । ।

इति श्रीसिद्धान्तशिरोमणिवासनाभाष्ये मिताक्षरे चन्द्रग्रहणाधिकारः समासः ॥
अत्राधिकारे ग्रन्थसंख्या चत्वारेशदधिकत्रिशती ।

सि० -३३