पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/263

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
सिद्धान्तशिरोमणौ ग्रहगणिते

 अस्योत्तरमाह——

  • क्रान्तिज्यासमशङ्कुतद्धृतियुतिः कुज्योनिताद्यो हृता

तेनाग्रासमशङ्कुतद्धृतियुतिः सूर्याहताक्षश्रुतिः ।
स्यात् तस्याः पलभा पलश्रुतिपलच्छायार्क १२ युत्योद्धृता
दाद्यादक्षभयाहताच्च भवति क्रान्तिज्यकातो रविः ॥ ९७ ॥

 वाo भा० - अत्रोपपत्तिः- अत्रापि सद्युक्तिः । अत्र क्रान्तिज्या कोटिः । अग्रा कर्णः ॥ तथा समशङ्कु: कोटिः । तद्धृतिः कर्णः । कुज्योनिता तद्धृतिः कोटिः । समशङ्कुः कर्णः ॥ एकः कोटीनां योगो दृष्टः । अन्यः कर्णानाम् । तत्र त्रैराशिकम् ॥ यदि कोटियोगतुल्यकोटेः कर्णो लभ्यते तदा द्वादशाङ्गुलकोटेः क इति । फलं पलकर्णः स्यात् । ततः पलभा ॥ ततः पूर्ववत् क्रान्तिज्येत्युपपन्नम् ॥ &६-९७ ॥ इदानीमन्यं प्रश्नमाह--

  • यत्र त्रिवर्गेण मिता पलाभा तत्र त्रिनाडीप्रमितं चरं स्यात् ।

यदा तदाकं यदि वेत्सि विद्वन् सांवत्सराणां प्रवरोऽसि नूनम् ॥९८॥

इदानीमस्योत्तरमाह--
  • चरज्यकाकभिहतिस्त्रिमौव्य भक्तासवगोंऽक्षभया स्वनिघ्न्या ।

युतोऽथ तन्मूलहृता चरज्या सूर्या १२ हता क्रान्तिगुणस्ततोऽर्कः' ।।॥९९॥

 वा० भा०-अत्रोपपतिः- क्रान्तिज्याप्रमाणं यावत्तावत् १ । इयमक्षप्रभागुणा द्वादश १२ भक्ता कुज्या स्यात् । या. वि १३ । इदानी प्रकारान्तरेण कुज्यावर्ग: । तत्र यावत्तावद्वर्गीन स्त्रिज्यावर्गो द्युज्यावर्गः स्यात् । तेन गुणितश्चरज्यावर्गस्त्रिज्यावर्गभक्तः कुज्यावर्गः स्याद् त्रिव. च ਕਿ पूर्वकुज्यावर्गेणानेन याव. विश्व सम इति पक्षौ


१. अत्र श्रीपतिः--

  • सूर्यघ्नो चरशिव्न्जिनी कृतकृतिस्तयुक्तमत्ता सती

त्रिज्याक्षप्रभयोर्वधस्य करणी छेदस्त्रिभज्याकृतेः ।
लब्धेर्मूलमिनापमस्य हि गुणस्तस्मादपि प्रोक्तवत्
तिग्मांशुर्विषुवत्प्रभाचरदलज्ञानादसौ जायते । - सि० शे० त्रिप्र० १०६ श्लो० ।

अत्र बापूदेवः--
  • वेदेन्द्रनिघ्न्याश्चरमौविकायाः पलप्रभाघ्न्या त्रिभजीवयाप्तम् ।

अक्षप्रभां तत् प्रविकल्प्य साध्या पलज्यका क्रान्तिगुणः स एव ॥
चरज्यकाकाभिहति: पलाभा भक्तास्वर्गस्त्रिगुणस्य कृत्या ।
युतोऽथ तन्मूलहृतस्त्रिमज्यावर्गो द्युजीवा भवति स्फुटैवम् ॥