पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/255

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१०
सिद्धान्तशिरोमणौ ग्रहगणिते

रूपस्थाने च क्रान्तिज्यावर्गे कर्णवर्गगुणे वेदेन्द्र १४४ गुणे च त्रिज्यावर्गच्छिन्ने जातो लघुर्वेदेन्द्रगुणोऽङ्गुलानि तदधो व्यङ्गुलानि च बालावबोधार्थ स्थापितानि । तस्य राशे-             यव :૪ ૭૬૫૦ यंश्छेदः सोऽपि त्रिज्यावर्गच्छिन्नस्तदधोन्यस्तथा दर्शनम् । ३१ २४ ॥           छेदः १४४ । य एव क्रान्तिज्यावर्गः कर्णवर्गगुणस्त्रिज्यावर्गच्छिन्नः सैव क्रान्तिज्याकर्णवधात् त्रिज्यासकृतिः ॥ अयं राशिः कर्णवृत्ताग्रावर्गः पूर्वकल्पिताया अस्याः कर्णवृत्ताग्रायाः या १ रू ३ ।। वर्गेणानेन याव १ पा ६ रू ९ समः कार्यः । अर्य समच्छेदकरणार्थ शङ्कुवर्गण          याव १४४ या ८६४ रू १२९६ १४४ गुणितस्ततश्छेदगमे कृते शोधनार्थं न्यासः Y W9ク累o        व्यव या ० रू          ३१ २४ समशोधने कृते जातमुपरिपक्षे लघुवेवेन्द्रान्तरतुल्यो यावराशिः । कृतेन्द्र १४४ घ्नो भुजो द्विगुणश्च याराशिः । द्वितीयपक्षे जातो लघुर्दी:कृत्या हीनोऽब्धिमनु १४४ घ्नश्च । TT可 G% TI G守× २९ । अयं रूपराशिराद्यसंज्ञः कल्पितः । यो मध्यराशिरधितः स भुजः ዩዒ'\Y R ý कृतेन्द्र १४ ४ घ्नो जातः । सोऽत्यसंज्ञः कल्पितः ॥ अथ पक्षौ लघुवेदेन्द्रान्तरेणापर्वातितौ जत याव १ या प्र् व् रू० ॥ , . ७३ । अनयोः पक्षयोरपर्वात्ततान्यवर्गं इं ईं तुल्यानि रूपाणि प्रक्षि व 5 या १ ਕ प्य मूले गृहीते ।। ०६ । अनयोः पुनः साम्ये क्रियमाणे व्यक्तपक्षस्य मूलमव्यक्त で、すपक्षमूलस्य रूपैरन्यतुल्यैरूनमेकेन भत सज्जाता पलभा ५। उत्तरे भुजे त्वन्यतुल्यरूपाणि ऋणं भवन्ति तैः शोध्यत्वाद्युतं पलभा स्यादित्युपपन्नम् ॥ ७७-७८ ।।

 इदानों सममण्डलप्रश्न: -

दिनकरे करिवैरिदल ४,१५ स्थिते नर १२ समा नरभापरदिङ्मुखी ।
भवति यत्र पटो पुटभेदने कथय तान्त्रिक तत्र पलप्रभाम् ॥ ७९ ।।

 वा० भा० - स्पष्टार्थम्। ७९ ॥

 इदानीमस्योत्तरमाह

त्रिज्यार्कघातः श्रुतिहृन्नरः स्याद्यत् क्रान्तिमौर्वीसमवृत्तशङ्क्वोः ।
वर्गान्तरान्मूलमनेन भक्ता क्रान्तिज्यका स्रुर्या १२ हताक्षभा स्यात् ।।८०।।