पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/254

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०९
त्रिप्रशनाधिकारः

तत्र क्रान्तिज्या पलकर्णगुणा द्वादश १२ भक्का किलोग्रा स्यात् । तत्र पलकर्णी न

ज्ञायते किन्त्वव्यक्तात्मकः पलकर्णवर्गो ज्ञायते । स चैवम् । पलभावगों द्वादशवर्ग- युतः पलकर्णवर्ग: स्यात् याव १ रू १४४ वर्गेण वर्ग गुणयेङ्जेच्चेति क्रान्तिज्या-

       याव. क्रांव १ क्रांव १४४ वर्गोऽनेन गुण्यो द्वादशवर्गेण भाज्यः फलमग्रावर्गः स्यात् ॥ २४४ अथ “त्रिभज्याहृतार्काग्रका कर्णनिघ्नीति' कर्णवर्गणार्य गुण्यस्त्रिज्यावर्गेण भाज्यः । एवं      याव. क्रांव. कव १ क्रांव. कव १४४ कणंवृत्ताग्रावगों भवति त्रिव १४४ अत्र भाज्यराशावव्यक्तवर्गस्थाने क्रान्तिज्यावर्गे ७१५७१६ कर्णवर्गगुणे त्रिज्यावर्ग ११८१९८४४ च्छिन्ने जातो लघुसंज्ञः ।


 न्यासः । उक्तवत् सिद्धो लघुः १४४ अाद्यः ११६६४ परः २१६० अाद्यखण्डतः परेणाप्त- मितेत्यादिना सिद्धा सौम्ये भुजेऽपि द्विविधा पलभा २॥४२।० वा अनन्ता ।

  अन्यो विशेष:- -

  लघुश्च यदि दोर्वर्गसमः स्याद्द्विहतः परः ।
  तदेव पलभामानं ज्ञेयं गणितकोविदैः ।

 अत्रोदाहरणम् -

  क्रान्तिमौर्वी रसाब्धीशतुल्या खाग्न्यङ्गला श्रुतिः ।
  दिगङ्गलोरत्युदग्बाहुर्यत्र तत्राक्षमाँ वद ।।

 न्यासः । उक्तवत् सिद्धो लघुः १०० आद्यः ० पर ॐ* द्विहतः परः तदेवेत्यादिना सिद्धा सौम्ये भुजे जाता पलभा ६५॥२७॥१६॥ -  अन्यदुदाहरणम्

  याम्यः शक्राङ्गुलो बाहुः श्रुतिस्त्वङ्गाग्निसंमिता ।
  क्रान्ति ज्या शैलदेवाब्जतुल्याक्षाभां वदाशु मे

 न्यासः । उक्तवत् सिद्धो लघुः १९६ आद्यः ० परः *** द्विहतः परः तदेवेत्यादिना सिद्धा याम्ये भुजे जाता पलभा ७७॥३२॥२८॥

 अथवाऽत्राचायोंतप्रश्नस्य बापूदेवोदितानां श्रीम० गणपतिदेवोत्तानाश्च प्रश्ननामेकेनैवानयनेन यथोत्तरं स्यात्तथोच्यते--

  त्रिजीवाऽर्कघातः किलाद्यस्तथाऽन्यः श्रुतिक्रान्तिजीवाहतिस्तौ विभक्तौ ।
  युगेन्द्राढयदोर्वगैमूलेन लब्धी ज्यकेस्तस्तयोश्चापभागाः प्रसाध्याः ॥
  आद्यो द्विष्ठस्त्वन्यकोटच्यूनयुक्तो याम्ये बाही स्यु: पलांशा द्विधा ते।
  द्विष्ठा चाद्याख्यस्य कोटियूंतोना ह्यन्येनाक्षांशा द्विधा सौम्यबाही ॥
  उत्पद्यते योगविधौ युतिश्चेत्। खाङ्काधिका शुद्धिविधौ तु शोध्यम् ।
  न शुध्यते वाऽत्र विधिद्वयेऽपि ज्ञेया खिलास्ते पलभागकाः स्युः ।
  पलांशका एकविधाः क्वचित् स्युः क्वचिच्च ते स्युद्विविधास्तु तेभ्यः ।
  सिद्धान्तरीत्या पलभाप्रमाणं संसाध्य वाच्यं गणितप्रवीर्ण: ॥

  सिम्-२७