पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/203

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१५८
सिद्धान्तशिरोमणौ ग्रहगणिते

इदानीमेतदसम्बन्धमाह
दिक्सूत्रसंपातगतस्य शङ्करच्छायाग्रपूर्वापरस्त्रमध्यम् ।
दोदःप्रभाबर्गवियोगमूलं कोटिर्नरात् प्रागपरा ततः स्यात् ।। १० । ।

 वा० भा०--अत एव विक्सम्पातस्थस्य शङ्कोर्भार यत्र पतति तस्य पूर्वापर सूत्रस्य च यदन्तरं स दोरित्युच्यते । दाजुछाययवगन्तरपद पूर्वापरा कोटिरिति ॥ १० ॥  वा० वा०-भुजकोटिज्ञानेन भाग्राद्दिक्साधनमुक्तमधुना दिग्ज्ञाने सति भाग्राद्दोः कोटिज्ञानमुच्यते । ‘दिक्सूत्रसम्पातगतस्य शङ्कोः छायाग्रपूर्वापरसूत्रमध्यमिति ॥ १०॥

 इदानीं छ।यातः कणं, कणच्छायां चाह

भाकृतीन १२ कृति १४४ संयुतेः पदं स्याच्छुतिः श्रुतिकृतीनवर्गयोः १४४ ।
अन्तराद्रवियुतोनकर्णयोराहतेश्च यदि वा पदं प्रभा ।। ११ ।।

 वा० भा० - छायावर्गाद्द्वादशवगं १४४ युतन्मूलं कर्णः। कर्णवर्गाद्द्वादशवर्णा १४४ नान्मूलं छाया । अथवा कण द्विधुः । एकत्र द्वादशभिरूनोऽन्यत्र युतस्तयोघातान्मूलं छाया । अस्योपपतिर्गणिते कथिता ।। ११ ।  वाo वा०--इदानों छायाज्ञाने कणज्ञानं, कणखाने छायाज्ञानमाह--भाकृतोन कृतिसंयुतेरिति ।

यत्र व्यस्त्रे क्षेत्रे धात्री मनु सम्मिता सखे बाहू ।
एकः पञ्चदशान्यस्त्रयोदश वदावलम्बकं तत्र । ।।

इति अस्मिन् क्षेत्रं ताम्रलम्बाबाधाफलज्ञानमुच्यते —  २ सर्वदोर्युतिदलं चतुःस्थितं बाहुर्भािवरहितं च तद्धतेः । मूलं क्षेत्रफलम्  इत्यानोय तद्भूम्यङ्भवतं लम्बः स्यात् । भुजयोर्वर्गान्तरं भूमिभक्तमाबाधयो रन्तरं स्यात् । भूमिरेवाबाधायोगस्ततः सङ्क्रमणसूत्रेणाबाधाज्ञानम् । एवं जात्यत्र्यस्र द्वयात्मके त्रिभुजे सर्वत्र फलादिज्ञानम् ।

 अथ जात्यत्र्यव्र भुजकोटिज्ञाने कर्णाज्ञानार्थमुच्यते । अत्र जात्ययनं कर्ण भूमिं प्रकल्प्य भुजकोटी भुजा प्रकल्प्य च कर्णः साध्यते यदि जात्यत्र्यस्रकणं जात्यय स्रकोटितुल्या कोटिस्तदा जात्यत्र्यस्रकोटितुल्ये कण का कोटिरिति जाताबाधा कर्णभक्तेन कोटिवर्गेण तुल्या। एवं जात्यत्र्यस्रकणं जात्यत्र्यस्रभुजतुल्यो भुजस्तदा जात्ययस्र- भुजतुल्ये कर्ण को भुज इति जाताबावा द्वितीयभुजवर्गेण कर्णभक्तेन तुल्या ।


१. बी० ग० एक० समी० २१ श्लो० । २. ली० क्षे० १९ श्लो० । 'तबधादिति पाठान्तरमपि तत्र । ३. आजा क ख पु० ।