पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/190

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१४५
त्रिप्रशनाधिकारः


काले या द्वादशाङ्गुलशङ्कच्छाया तस्याः दिनगतस्पष्टसावनघटीज्ञानं सुलभमिति वाच्यम् । तात्कालिकॅार्किद्युज्यादिनाद्धान्त्यादिसापेक्षत्वेनेतरेतराश्रयदोषापापथे|

 नापि स्पष्टभुक्तितुल्यासुयुतनाक्षत्रघटीषष्टिमितमध्यमसावनावगतानुगतघटीपरितः माणेन सावनदिनगतघटीज्ञानमिति वाच्यम् । तस्य स्थूलत्वेन कार्याक्षमत्वात्, सर्वदा स्पष्टसावनस्य मध्यमसावनतुल्यत्वाभ्युपगमे पूर्वोक्तोदयान्तरकर्मसाधनं दत्तजलाञ्जलिः स्यात् । स्पष्टभुक्तः प्रतिक्षणविलक्षणत्वेन मध्यमसावनमप्यनुगतं स्यात् । तत्रौदयिकस्पष्टभुक्तिग्रहणेऽपि स्थूलतैव । मध्यमभुक्तिग्रहणे नितरां स्थूलत्वमेव । मध्यमभुक्तितुल्यासुयुतनाक्षत्रघटीषष्टिमितमेव स्पष्टसावनमित्यभ्युपगमे बाह्वान्तरकर्माप्युच्छिन्नसंकर्थ स्यात्, अनुभवविरोधोप्यापद्योत । द्युनिशनिमज्जनमित्याग्नुनिशभक्त घटीमानमित्यनेनापि सावनदिनगतघटीज्ञानं स्थूल, सावनस्य चलत्वात्।

 यन्त्रेणापि सावनघटीज्ञानं न सम्भवति। 'अपवृतगरविचिह्न क्षितिजे कृत्वा कुजेन संसत नाडीवृत्ते बिन्दुं कृत्वा' इत्यादिना गोले रविचिह्ममिति तात्कालिकरविचिह्नस्य विवक्षितत्वात् । अन्यथा अद्यतनापवृत्तगरविचिह्नतुल्यमेव सावनषष्टिघटीतुल्ये काले गतेऽपि श्वस्तनसूर्योदये लग्नं स्यात् । श्वस्तनाकोंदयकालीनार्कतुल्य श्वस्तनाकोंदये लग्नं च न स्यात् । तस्माद् यन्त्रेणापि तात्कालिकार्कज्ञाननिरपेक्षं सावनघटीज्ञानं न सम्भवति । भवतु वा यथाकथञ्चित्सावनघटीज्ञानं, तथापि लग्नार्थ सावनघटिका ग्रहीतुं न युज्यन्ते। शोध्यानामुदयानां विसदृशत्वादित्युतम्' ।

 अथ लग्नानयने नाक्षत्रा एव घटिका ग्राह्मा इति चेत्। न सूर्योदये तात्कालिकाकदधिकलग्नापत्तेः ।। सूर्योदयद्वयान्तराले नाक्षत्रा दशपलयुताः षष्टिघटिका भवन्ति। अद्यतनसूर्योदयान्नाडीषष्टद्या दशपलयुतयाक्ष्य श्वस्तनसूर्योदयकालिक लग्नं साध्यमानं श्वस्तनसूर्योदयकालिकाकापरपर्यायात् तात्कालिकाकादधिकमेव स्यात्। पलमात्रावशिष्टायां रजन्यां साध्यमानं लग्नं तात्कालिकाकदधिकं स्यात् । न समं स्यात्, न च न्यूनं स्यात् । तत्र तु लग्नेन सूर्यादूनेनैव रजन्यां भाव्यम् । तस्मान्नाक्षत्रघटीभिस्तात्कालिकार्काल्लग्नसाधनमयुक्तम्

 अथ तात्कालिकार्कमपहायौदयिकाकादेव नाक्षत्रघटीभिलीग्नं साध्यतामिति चेत्।, मैवम् । यथा कृते 'तात्कालिकाकॅण युतस्य राशेरिति' नित्यवत् श्रुतं तात्कालिकार्ककरण बाध्येत। अत एव गोले शङ्कित। 'नाक्षत्रा उत सावना' इति। आस्तां तावत् स गोल इति । अस्यामाशङ्कायामुत्तरं च गोले—'लग्नार्थमिष्टघटिका' इति । औदयिकाकान्नक्षत्रघटीभिलंग्नसाधनेन3 किञ्चिद्बाधकम्। नित्यवच्छ तंतात्कालिकाककरणं बाध्येतेति चेद् बाध्यतां नाम । विशेषशास्त्रेणसामान्यशास्त्रं बाध्यत एव ।


१. त्युक्तामिति क ख पु० तथा त्युक्ता इति ग पु० च ।

२. आतामिति ग पु० । ३. लमसाधतेन कि’ इति ग पु० ।

सि०-१९,