पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/153

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१oረ
सिद्धान्तशिरोमणौ ग्रहगणिते


अत्रापि सैव वासना। इदं धनुःखण्डस्फुटीकरण किञ्चित् स्थूलम्। स्थूलमपि सुखार्थमङ्गीकृतम् । अन्यथा बीजकर्मणाऽसकृत्कर्मणा वा स्फुटं कर्तुं' युज्यते' ।।१७।।

इदानीं केन्द्रमभिधीयते ततो धनर्णकल्पनां भुजकोटिकल्पनाञ्च श्लोकचतुष्टयेनाह--

मृदूच्चेन हीनो ग्रहो मन्दकेन्द्र चलोच्चं ग्रहोनं भवेच्छीघ्रकेन्द्रम् ।
तुलाजादिकेन्द्रे फलं स्वर्णमेवं मृदु ज्ञेयमस्माद्विलोमं च शीघ्रम् ॥१८॥

त्रिभिभैः पदं तानि चत्वारि चक्रे क्रमात् स्यादयुग्युग्मसंज्ञा च तेषाम् ।
अयुग्मे पदे यातमेष्यन्तु युग्मे भुजो बाहुहीनं त्रिभं कोटिरुक्ता ॥१९॥

ये दो:कोट्योः स्तः क्रमज्ये तद्ने त्रिज्ये ते वा कोटिदोरुत्क्रमज्ये ।
ये दोःकोट्योरुत्क्रमज्ये तद्ने त्रिज्ये ते वा कोटिदोष्णोः क्रमज्ये ॥२०॥

दो:कोटिज्यावर्गहीनी त्रिभज्यावगों मूले वा तयोः कोटिदोज्यें।
एवं द्युज्याक्रान्तिजीवे मिथः स्तो दृग्ज्याशङ्कू यच्छ्रुतिर्वा त्रिभज्या ॥२१॥

वा० भा०-स्पष्टानि ।

अत्रोपपतिगलेि कथितैव, तथापि बालावबोधार्थ किञ्चिदुच्यते। अत्र समायां भूमी


१. अत्र शा० बापूदेवेन स्फुटधनु:खण्डसाधन बीजकर्मणा कृतं तत् प्रदश्यते ।

 तथाहि । स्फुटमोग्यखण्डप्रमाण या १ अनेन दशध्नशेषे भक्तै जातम्'; इद शुद्ध

खण्डसंख्याहतदिग्युतं जातं धनुः शु १० अस्माद्धनुषः पुनर्जीवायां क्रियमाणायामं

शमितेदशासमित्यादिक्रियया जाताः शेषांशा: । एतेषु यातैष्ययोः खण्डयोविशेषण निघ्नेषु नखभक्तषु जातम्

ज्याकरणे च युतं जातम् यो इदं यावतावत्सम कृत्वा समच्छेदीकृत्य छदगमे श १ २ या. यी ? एतौ द्वाभ्याँ

या १ Rಣ್ಣೆ ई अनेन यार्तष्यखण्डयोयोंगाध क्रमज्याकरणे हीनमुत्क्रम

वि, शी १ IT या, यो १ वि. शो १ वि. सिद्धी पक्षी यव ३ समशोधने कृते जाती याव वि, शे ६ योव प्रक्षिसे सिद्धौ योमले संगुण्योमयोर्यार्तष्यखण्डयोगार्धवर्गे प्रक्षिसॆ सिद्धं याव। ४ या. यो ६ योव 3 'य' गृहीते जाती या अस्मालब्ध यावतावन्मानम् यो मूहै।

अस्मादिदं सूत्रमवतरति -

 खण्डानि विशोध्याथो शेष यार्तष्यखण्डविवरघ्नम् ।
द्विगुणेन तेन यार्तष्यैक्यार्धकृतेविहीनयुक्तायाः ॥