पृष्ठम्:सिद्धान्तशिरोमणिः.djvu/126

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
८१
मध्यमाधिकारे प्रत्यब्दशुद्धयध्यायः

  इदानी विधूच्चानयनमाह

 दिग्भिर्गजेभैश्च हृतो दिनौघ. क्षेप्यो ध्रुवांशेषु भवेद्विधूच्चम् ॥२०॥

 वा० भा०-अत्रोपपतिः । कलाषट्क गतिरिति दशभिदिनैर्भागः । भागादिगते: कला षट्क विशोध्य शेषेणानेन ० । ० ॥ ४० ॥ ५३ ॥ ५६ रूपे हृते लब्धा गजेभा: ८८ । अतो दिग्भिर्गजेभैरित्याद्य पपन्नम् ॥ २० ॥

 अथ पातानयनमाह।

ताडितः खदहनैर्दिनसङ्घः षट्कषट्कशरहृत् फलमंशा ।
स्वं धुवे कुमुदिनीपतिपातो राहुमाहुरिह केऽपि तमेव ॥ २१ ॥

 वा० भा० -अत्रोपपत्तिः । कल्पराहुभगणानां राशिभिः कुदिनेषु भक्तेषु लब्धं षट्क षट्कशराः ५६६ । एभिद्यु'गणे भक्ते राश्यादि फलम् । तद्भागादिकं कर्तुं ताडितः खदहनैरित्युपपन्नम् ।


 इदानीं प्रकारान्तरेण ग्रहानयनमाह। २१ ।


दिग्भिः १०१४६१ नंगाष्टनगभूतिथिभिः क्रमेण १५१७८७ ।।

देवाष्टखाडूशशिभि १९०८३३ श्री रसाग्निवेद

सिद्ध: २४४३६ खखाब्धिदहनाभ्रयमेन्दुभिश्व १२०३४०० ॥ २२ ॥

भूपाब्धिलोचनरसै: ६२४१६ खखखाभ्रनन्द

नन्दाश्विभि २९९०००० गंगनखाभ्रगजाडूनागैः ८९८००० ॥

खाभ्राष्ट्षङ्गजधृतिप्रमिर्ते १८८६८०० श्र भक्ताद्

भागादिकानि हि फलानि रवे सकाशात् ॥ २३ ॥

विधोः फलं खाश्विगुणं विधेयं ग्रहध्रुवाः स्वस्वफलैः समेताः ।

ते वा भवन्ति युचरा क्रमेण भागादिकः स्यात् फलमेव भानुः ॥२४॥

 वा० भा०-स्पष्टम् ।

 अत्रोपपत्तिः । यदि कल्पकुदिनैः कल्पभगणभागा लभ्यन्ते तदाहर्गणेन किमिति । एवं त्रैराशिके कृते पश्चात् सञ्चारः । यदि भगणभागमिते गुणके कुदिनानि हारस्तदा लक्षमिते किमिति । एवं लक्षगुणकुदिनेभ्य पृथग्र भगणभागहतेभ्यो यानि फलानि तानि लक्षाहतस्य दिनगणस्य भागहारा भवन्ति । विधोस्तु लक्षेण विशत्या च गुणितेभ्यः कुदिनेभ्यो हारः साध्यते ॥ गतेर्बहुत्वादित्युपपन्नम् ॥ २१-२४ ॥

 सि०-११