पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९७० कौमुदीपूर्वार्धगतसूत्रसूचिकाः। सूत्रम् पार्श्वम् | सूत्रम् पार्श्वम् १८०८ तत्सर्वादेः पथ्यङ्ग० (५-२-७) ८५५ || १७४४ तमधीष्टो भृतो भू० (५-१-८०)८३७ ५३८ तथायुक्त चानी० (१-४-५०) ४०३ || १५५३ तरति (४-४-५) ७९३ १२६९ तदधीते तद्वेद (४-२-५९) ७२६ | २००३ तरसमपौ घः (१-१ २२) ९०३ २१२५ तदधीनवचने (५-४-५४) ९४२ | १३७२ तवकममका० (४-३-३) ७५३ १६७४ तदर्थे विकृतेः० (५-१-१२) ८१७|| ३९८ तवममौ ङसि (७-२-९६) २६९ १७२८ तदर्हति (५-१-६३) ८३४| ८३६ तसिलादिष्वा कृत्व०(६-३-३५)५६० १७८० तदर्हम् (५-१-११७) ८४६ | १४९३ तसिश्च (४-३-११३)७७९ १२९५ तदशिष्य संज्ञाप्र०(१-२-५३) ७३५ | १९५५ तसेश्च (५-३-८) ८९३ १८४६ तदस्मिन्नधिकमि०(५-२-४५) ८६६ | १८९६ तसौ मत्वर्थे (१-४-१९) ८७७ १८८२ तदस्मिन्नन्नं प्रायेण०(५-२-८१)८७४| १९६ तस्माच्छसो नः०(६-१-१०३) ११९ १२७९ तदस्मिन्नस्तीति० (४-२-६७) ७३२ | ४१ तस्मादित्युत्तरस्य (१-१-६७) ३० १७१३ तदस्मिन्वृध्द्यायला०(५-१-४७)८२८ | ७५८ तस्मान्नुडचि (६-३-७४) ५२३ १६१७ तदस्मै दीयते न० (४-४-६६) ८०५ |१३७१ तस्मिन्नणि चयुष्मा० (४-३-२) ७५३ १६७८ तदस्य तदस्मिन्०(५-१-१६)८१८ || ४० तस्मिन्निति निर्दिष्टे०(१-१-६६) २९ १६०१ तदस्य पण्यम् (४-४-५१) ८०२ | १७६५ तस्मै प्रभवति सं०(५-१-१०१)८४३ १७२३ तदस्य परिमाणम् (५-१-५७) ८३२ | १६६५ तस्मै हितम् (५-१-५) ८१४ १७५८ तदस्य ब्रह्मचर्यम् (५-१-९४) ८४१ | १७५९ तस्य च दक्षिणा० (५-१-९५) ८४१ १८३७ तदस्य सञ्जातं० (५-२-३६) ८६३ | १५९७ तस्य धम्र्यम् (४-४-४७) ८०२ १४२७ तदस्य सोढम् (४-३-५२) ७६६ | १७०४ तस्य निमित्तं संयो०(५-१-३८) ८२६ १२६६ तदस्यां प्रहरणमि० (४-२-५७)७२५ | १२८१ तस्य निवासः (४-२-६९) ७३२ १८९४ तद्रूयास्त्यस्मिनि०(५-२-९४) ८७६| ८३ तस्य परमाम्रेडितम् (८-१-२) ६१ ३८१ तदोः सः सावन०(७-२-१०६) २६० | १८२५ तस्य पाकमूले पी०(५-२-२४) ८६० १९६८ तदो दा च (५-३-१९) ८९५ | १८४९ तस्य पूरणे डट् (५-२-४८) ८६७ १४६५ तद्गच्छति पथिदूत०(४-३-८५) ७७३ || १७८१ तस्य भावस्त्वतलौ(५-१-११९)८४६ १७१६ तद्धरति वहल्या० (५-१-५०) ८२९ || ६२ तस्य लोपः (१-३-९)४४ ४४८ तद्धितश्चासर्व० (१-१-३८) ३३१ | १७११ तस्य वापः (५-१-४५)८२८ ५३० तद्धिताः (४-१-७६) ३९६ | १५१४ तस्य विकारः (४-३-१३४) ७८४ ७२८ तद्धितार्थोत्तरपद० (२-१-५१) ५०९ || १४४५ तस्य व्याख्यान० (४-३-६६) ७६९ १०७५ तद्धितेष्वचामादेः (७-२-११७) ६६४ | १२४३ तस्य समूहः (४-२-३७)७१९ २१०४ तद्युक्तात्कर्मणोऽणु (५-४-३६) ९३५ || ८ तस्यादित उदात्तम०(१-२-३२) ८ ११९३ तद्राजस्य बहुषु० (२-४ ६२) ७०३ | १०८८ तस्यापत्यम् (४-१-९२) ६७१ १६२७ तद्वहति रथयुग० (४-४-७६) ८०७ | १५०० तस्येदम् (४-३-१२०) ७८० १८७० तन्त्रादचिरापहृते (५-२-७०) ८७१ | १७०८ तस्येश्वरः (५-१-४२)८२८ १९०९ तपःसहस्राभ्यां० (५-२-१०२) ८८० | १५३० तालादिभ्योऽण् (४-३-१५२) ७८७ १५ तपरस्तत्कालस्य (१-१-७९) १९ || १८७७ तावतिथं ग्रहणमि०(५-२-७७) ८७३ ८२८