पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व ३-२).djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९६० कौमुदीपूर्वार्धगतसूत्रसूचिका‌ः। पार्श्वम् | सूत्रम् पार्श्वम् १९३३ अर्शआदिभ्योऽच्(५-२-१२७)८८८ | १८२० अश्वयैकाहगमः (५-२-१९) ८५९ ९५८ अलुगुत्तरपद (६-३-१ ) ६२५| १११३ अश्वादिभ्यः फञ्(४-१-११०) ६८४ ४२ अलोऽन्त्यस्य (१-१-५२) ३१ | २०७९ अषडक्षाशितंग्वलं० (५-४-७) ९२७ २४९ अलोऽन्त्यात्पूर्व० (१-१-६५) १५४ | १०२५ अषष्ठयतृतीयास्थ० (६-३-९९) ६४७ ८७५ अल्पाख्यायाम् (५-४-१३६) ५८२ | ३७१ अष्टन आ विभक्तौ (७-२-८४) २५२ ९०५ अल्पाच्तरम् (२-२-३४) ५९३ | १०४६ अष्टनः संज्ञायां० (६-३-१२५) ६५३ २०४० अल्प (५-३-८५) ९१६ | ३७२ अष्टाभ्य औश् (७-१-२१) २५२ २३४ अल्लोपोऽनः (६-४-१३४) १४५ ||१५२९ असंज्ञायां तिल० (४-३-१४९) ७८७ १६०० अवक्रयः (४-४-५०) ८०२ || १६८२ असमासे निष्का० (५-१-२०) ८२० २०५० अवक्षेपणे कन् (५-३-९५) ९१८ | १३७९ असांप्रतिके (४-३-९) ७५४ ८८ अवङ् स्फोटायन०(६-१-१२३) ६४ | ७६९ अस्तं च (१-४-६८) ५२६ १३९७ अवयवादृतोः (७-३-११) ७५९ | १९७६ अस्ताति च (५-३-४०) ८९८ १५१५ अवयवे च प्रा० (४-३-१३५) ७८५ | १६१० अस्तिनास्तिदिष्टं० (४-४-६०) ८०३ १७४८ अवयसि ठंश्च (५-१-८४) ८३८ || ३२२ अस्थिदधिसक्थ्य०(७-१-७५) २१६ ९४७ अवसमन्धेभ्यस्त०(५-४-७९) ६२१ | ८१८ अस्मदो द्वयोश्च (१-२-५९) ५४७ १८३१ अवात्कुटारच (५-२-३०) ८६२ | १९२८ अस्मायामेधास्र० (५-२-१२१) ८८६ १८१२ अवारपारात्यन्ता० (५-२-११) ८५७ | २११८ अस्य च्वौ (७-४-३२) ९३९ १३४९ अवृद्धादपि बहु० (४-२-१२५) ७४९ | ५०९ अस्वाङ्गपूर्वपदाद्वा (४-१५३) ३८२ १११६ अवृद्धाभ्यो नदी०(४-१-११३) ६८५ | ७८७ अहःसर्वेकदेशसं० (५-४-८७) ५३४ २०९६ अवेः कः (५-४-२८) ९३३ | १९४६ अहंशुभमोर्युस् (५-२-१४०) ८९१ ८१ अव्यक्तानुकरणस्या०(६-१-९८) ६० | ४४३ अहन् (८-२-६८) ३१४ २१२८ अव्यक्तानुकरणा० (५-४-५७) ९४२ || ७८९ अहृष्टखोरेव (६-४-१४५) ५३५ ६५२ अव्ययं विभक्तिस० (२-१-६) ४७० | ७९१ अहोऽदन्तात् (८-४-७) . ५३६ २०२६ अव्ययसर्वनाम्ना० (५-३-७१) ९१० | ७९० अहोऽह एतेभ्यः (५-४-८८) ५३६ १३२४ अव्ययात्यप् (४-२-१०४) ७४३ ॥ आ ४५२ अव्ययादाप्सुपः (२-४-८२) ३३२ || २३२ आ कडारादेका संज्ञा (१-४-१) १४४ ६५१ अव्ययीभावः (२-१-५ ) ४७० | १५५७ आकर्षात्ष्ठल् (४-४-९) ७९४ ४५१ अव्ययीभावश्च (१-१-४१) ३३२ || १८६४ आकर्षादिभ्यः:कन्(५-२-६४) ८७० ६५९ अव्ययीभावश्च (२-४-१८) ४७३ | १७७७ आकालिकडाद्य०(५-१-११४) ८४५ १४३६ अव्ययीभावाच्च (४-३-५९) ७६७ | १५८८ आक्रन्दाद्रञ्च (४-४-३८)८०० ६६० अव्ययीभावे चा० (६-३-८१) ४७६ ५९२ आख्यातोपयोगे (१-४-२९) ४३७ ६७७ अव्ययीभावे श०(५-४-१०७) ४८३ || १८१५ आगवीनः (५-२-१४) ८५८ १४४३ अशब्दं यत्खाव० (४-३-६४) ७६९ || ११५२ आगस्त्यकोण्डि० (२-४-७०) ६९४ ८२७ अशाला च (२-४-२४) ५५१ || १२२४ आग्रहायण्यश्च० (४-२-२२) ७१३ १०७४ अश्वपत्यादिभ्यश्च (४-१-८४) ६६४ | २८९ आङि चापः (७-३-१०५) १८६