पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-२).djvu/११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
समासप्रकरणम् ]
५१५
बालमनोरमा

७६१ । कुगतिप्रादयः । (२-२-१८)

एते समर्थेन नित्यं समस्यन्ते । कुत्सितः पुरुषः कुपुरुषः । 'गतिश्च' (सू २३) इत्यनुवर्तमाने ।

७६२ । ऊर्यादिच्विडाचश्च । (१-४-६१)

एते क्रियायोगे गतिसंज्ञाः स्युः । ऊरीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । 'कारिकाशव्दस्योपसंख्यानम्' (वा ११३२) । कारिका क्रिया । कारिकाकृत्य ।

७६३ । अनुकरणं चानितिपरम् । (१-४-६२)

खाट्कृत्य । 'अनितिपरम्' किम् । खाडिति कृत्वा निरष्टीवत् ।

७६४ । आदरानादरयोः सदसती । (१-४-६३)

सत्कृत्य । असत्कृत्य ।


समासविधयो वक्ष्यन्त इति शेषः । कुगतिप्रादयःसमस्यन्त इति ॥ स तत्पुरुष इत्याप ज्ञयम् । कुत्सितः पुरुष इति ॥ नित्यसमासत्वादस्वपदविग्रहः । कुत्सितार्थकस्य कु इत्यव्ययस्यैवात्र ग्रहणम्, नतु पृथ्वीपर्यायस्य, गत्यादिसाहचर्यात् । गतिश्चेत्यनुवर्तमाने इति ॥ क्रियायाग इति चेति बाध्यम् । उर्यादिच्विडाचश्च ॥ च्विडाचौ प्रत्ययौ । उरीकृत्येति ॥ ऊरीत्यव्ययम् अङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनञ्पूर्व त्काल्यप् । शुक्लीकृत्येति ॥ अशुक्लं शुक्लं कृत्वा इत्यर्थः । 'कृभ्वस्तियाग' इत्यभूतनद्बावे च्विः । गतिसमासं सात त्को ल्यप्, वेरपृक्तस्य, इात् वलोपः । “ अस्य च्वौ' इति ईत्वम् । पटपटाकृत्येति ॥ पटपटा इति शब्द कृन्वेत्यर्थः । अव्यक्तानुकरणात् द्वयजवरार्धादनितौ डाच्’ इति पटच्छब्दाड्टुचि टिलापः । 'नित्यमाम्रडिते डाचि ' इति तकारपकारयोः पकार एकादेश: । गतिसमासे त्को ल्यप् । कारिकाशब्दस्योपसंख्यानमिति ॥ गतिसंज्ञाया इति शेषः । कारिकाशब्दं व्याचष्टे । कारिका क्रियेति ॥ 'स्त्रियां क्तिन्’ इत्यधिकारे धात्वर्थनिर्देशं ण्वुल् । कारिकाकृत्येति ॥ क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे त्कां ल्यप्, सुब्लुक्, कारिकाशब्दोऽत्र न कर्त्रींवाची, न श्लोकवाची च, व्याख्यानात् । अनुकरणञ्चानितिपरम् ॥ अनुकरणं गतिसंज्ञं स्यात्, इतिपरं वर्जयित्वेत्यर्थः । ख्राट्कृत्येति ॥ खाडिति शब्दं कृत्वेत्यर्थः । गतिसमासे त्को ल्यप् । खाडिति कृत्वेति ॥ न चात्र इतिशब्देन व्यवहितत्वं क्रियायोगाभावादेव गतिसंज्ञा न भविष्यति । तत्किमनितिपरग्रहणेनेति वाच्यम् । यथाकथञ्चित्क्रियायोगसत्त्वात् । “ते प्राग्धातोः' इति सूत्रन्तु ते गत्युपसर्गाः धातो प्रागेव प्रयोज्याः, न तु परत इति प्रयोगनियमपरमेवेति भावः । आदरानादरयोस्सदसती ॥ सदिति असदिति च अव्यये आदरानादरयोर्क्रमेण विद्यमाने गतिसंज्ञके स्त् इत्यर्थः । सत्कृत्येति ॥ आदरं कृत्वेत्यर्थः । असत्कृत्येति ॥ अनादरं कृत्वे-