पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९८८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् सूत्रम्

        ह                   ५५० हीने (१-४-८६)

३५९ हन्तेरत्पूर्वस्य (८-४-२२) २४२ |२११४ हीयमानपापयोगाच(५-४-४७)

९३८

१५६५ हरत्युत्सङ्गादिभ्य (४-४-१५) ७९५। ५४१ ह्यकोरन्यतरस्याम् (१-४-५३) ४११ ११०२ हरितादिभ्योऽञ्ज (४-१ १००) ६८१ | १६४७ हृदयस्य प्रिय (४-४-९५) ८११ १५४६ हरीतक्यादिभ्यश्च(४-३-१६७) ७९१ | ९८८ हृदयस्य हृल्लेखयद०(६-३-५०)६३५ ९६६ हलदन्तात्सप्तम्या स०(६३-९)६२८ || ११३३ ह्यद्भ्गसिन्धवन्ते पूर्व०(७-३ १९)६८९ १ हलन्यम् (१-३-३) ४ | १४६१ हेतुमनुष्येभ्योऽन्य०(४ ३-८१) ७७३ १५०४ हलसीरादृक् (४ ३ १२४) ७८१ || ५६८ हेतौ (२-३-२३)४२४ १६३३ हलसीराठ्ठक् (४-४ ८१) ८०८ || १२७ हे मपरे वा (८-३-२६) ८२ ४७२ हलस्तद्धितस्य (६-४ १५०) ३५८ | १८२४ हैयङ्गवीन सज्ञायाम् (५ २ २३)८६० ३५४ हलि च (८-२ ७७) २४० || ९ ६ हैहेप्रयोगे हैहयो (८-२-८५) ६९ ३४७ हलि लोप (७-२ ११३) २३३ || ३२८ हो ढ (८-२-३१) २२१ १७१ हलि सर्वेषाम् (८-३२२) १०४ | १८०० होत्राभ्यश्छ (५-१ १३५) ८५३

                           ३५८ हो हन्तेर्डिणन्नेषु (७-३-५४) २४२

३० हलोऽनन्तरा सयोग (१-१७) २५ | ६० हलो यमायमि लो०(८४-६४) ४३ || ३१ हस्व लघु (१-४ १०) २५ २५२ हल्डयाब्भ्यो दीर्घ०(६-१-६८) १५४ | २०८ हस्वनद्यापो नुट्र (७ १ ५४) १२५ १६६ हशि च (६ १ ११४) १०१ || २४२ हस्वस्य गुण (७-३ १०८) १५१ १९३९ हस्ताज्जातौ (५-२-१३३) ८८९ | १३२५ हस्वात्तादौ तद्धिते (८-३ १०१)७४३ ९१६ १७९५ हायनान्तयुवा० (५-१-१३०) ८५२ |२०४१ हस्वे (५-३ ८६)९१६ १६१६ हित भक्षा (४-४-६५) ८०५ || ३१८ हस्वो नपुसके प्रा०(१-२-४७) २१२ ९९२ हिमकाषिहतिषु च (६-३-५४) ६३६