पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९७८ कौमुदीपूर्वार्धगतसूत्रसूचिका पार्श्वम् | सूखम् पार्श्वम् ७१५ प्राप्तापन्ने च० (२-२-४) ५०४ | २०३३ बह्वचो मनुष्यनान्न०(५-३-७८) ९१३ १४१४ प्रायभव (४-३-३९) ७६३ | १६१५ बह्वच्पूर्वपदाद्वा (४-४-६४) ८०५

९७३ प्रावृट्शरत्काल० (६-३-१५) ६२९ |२१०९ बहल्पार्थाच्छस्कार०(५-४-४२)९३६ १३८८ प्रावृष एण्य (४-३-१७) ७५६ || ५०३ बह्वादिभ्यश्च (४-१ ४५) ३७६

१३९४ प्रावृषष्ठप् (४-३-२६)७५८॥५२२ बाहृन्तात्सज्ञायाम् (४ १ ६७) ३९२

२०१६ प्रियास्थिरस्फिर० (६-४ १५७) ९०७ | १०९६ बाह्यादिभ्यश्च (४ १-९६)६७९ ६२१ प्रेष्यबुवोर्हविषो० (२-३-६१) ४५१ | १३४१ बाहीकग्रामेभ्यश्च (४-२-११७) ७४७ १२७४ प्रोक्ताल्लुक् (४-२-६४) ७२९ || १३११ बिल्वकादिभ्यश्छ०(६-४ १५३)७३९ १५४२ प्लक्षादिभ्योऽण् (४-३-१६४) ७९० | १५१६ बिल्वादिभ्योऽण् (४३-१३६) ७८५ ९० प्लुतप्रगृह्या अचि०(६-१-१२५) ६४ | १६९६ बिस्ताञ्च (५-१-३१)८२४ | फ ७४१ बृन्दारकनागकुञ्ज०(२-१-६२) ५७६ १०८७ फक्फिोरन्य० (४-१-९१) ६७० | २०७८ बृहल्या आच्छादने (५-४-६) ९२७ १५४१ फले लुक् (४-३-१६३ ) ७८९ | १८०१ ब्रह्मणस्त्व (५ १ १३६) ८५३ ८१९ फल्गुनीप्रोष्ठपदा०(१-२-६०) ५४७ | ८०५ ब्रह्मणो जानपदा०(५-४ १०४)५४० ११७४ फाण्टाहृतिमि० (४-१-१५०) ६९९ | ९४६ ब्रह्महस्तिभ्या० (५-४ ७८) ६२१ १९०६ फेनादिलञ्च (५-२-९९ ) ८७९ || १८७१ ब्राह्मणकोणिके स०(५-२ ७१) ८७१ ११७३ फेश्छ च (४-१-१४९) ६९८ | १२५० ब्राह्मणमाणव० (४-२-४२) ७२१

        ब                  ११५८ब्राह्मोऽजातौ(६-४-१७१) ६९५

१६४८ बन्धने चर्षौ (४-४-९६)८११ भ १००५ बन्धुनि बहुव्रीहौ (६-१-१४) ६४० | १६५२ भक्ताण्ण (४-४-१००)८१२ ९७१ बन्धे च विभाषा (६-३-१३) ६२९ | १६१९ भक्तादणन्यतरस्याम्(४-४-६८)८०५

१९४२ बलादिभ्यो मतु०(५-२-१३६) ८९० | १४७५ भक्ति (४-३-९५) ७७५ २५८ बहुगणवतुडति० (१-१-२३) १५९ || ६९७ भक्ष्येणमिश्रीकरणम्(२- १-३५)४९२ १८५२ बहुपूगगणसङ्घस्य० (५-२-५२) ८६८|१११४ भर्गात्त्रैगर्ते (४-१-१११)६८४ ४०५ बहुवचनस्य वस्रसौ (८-१-२१) २७३ || १३३९ भवतष्ठक्छसौ (४-२-११५)७४७ २०५ बहुवचने झल्येत् (७-३-१०३) १२३ || १५६६ भस्रादिभ्य ष्टन् (४ ४ १६). ७९५ ४८४ बहुव्रीहेरूधसो० (४-१-२५) ३६४| ४६६ भत्रैषाजाज्ञाद्वास्वा०(७-३-४७) ३४९ ५०८ बहुव्रीहेश्चान्तो० (४-१-५२) ३८१ || २३३ भस्य (६-४-१२९)१४५ ८५२ बहुव्रीहौ सक्थ्य०(५-४-११३)५७४ || ३६८ भस्य टेलोप (७-१-८८) २४९ ८५१ बहुव्रीहौ सख्ये ० (५-४-७३) ५७३ || १७१५ भागादयन्च (५-१-४९)८२९ १८७ बहुषु बहुवचनम् (१-४-२१) ११४ | १२४४ भिक्षादिभ्योऽणु (४-२-३८) ७१९ २०१७ बहोर्लोपो भूच०(६-४-१५४) ९०८ || ५८८ भीत्रार्थाना भयहेतु (१-४-२५)४३५ ११४८ बह्वच इज प्राच्य०(२-४ ६६) ६९३ | १०२० भीरो स्थानम् (८-३-८१) ६४६ १२८५ बह्वच कूपेषु (४-२-७३) ७३३ || ५९४ भुव प्रभव (१-४-३१) ४३८ १४४६बह्वचोऽन्तोदात्ता०(४-३-६७)७६९।१९९९ भूतपूर्वे चरट् (५-३-५२) ९०२