पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-२).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
[हलन्तनपुंसकलिङ्गे
सिद्धान्तकौमुदीसहिता

गकारस्य पूजाया डकारस्य च द्वित्वे षट्, तदभावे षट् स्थितान्येव, सङ्कलनया द्वादश । एषु विसर्गस्य द्वित्वे द्वादश । अयोगवाहानाम् अट्सु शर्षु चोपसख्यातत्वेन विसर्गस्य यर्त्वात् । तस्य तु द्वित्वाभावे द्वादश स्थितान्येव, सङ्कलनया भिसि चतुर्विशति । तथाच तृतीयाविभक्तौ षडशीतिः । चतुर्थ्येकवचने चतुर्णाम्मध्ये पूजार्थाना त्रयाणा अकारद्वित्वे तदभावे च षट्, गतौ त्वेकमेव सङ्कलनया डयि सप्त, एकारस्य अनण्त्वान्नानुनासिक । भ्यामि तु प्राग्वदेव अष्टाचत्वारिंशत् भ्यसि तु षण्णाम्मध्ये गतिपूजनयो प्रत्येक त्रयाणा गडयोर्द्वित्वे षट्, तदभावे तु षट् स्थितान्येव सङ्कलनया द्वादश । एषु यकारस्य “यणो मय ' इति द्वित्वे द्वादश, तदभावे तु द्वादश स्थिता न्येव, सङ्कलनया चतुर्विशतेि । एषु विसर्गस्य द्वित्वे चतुर्विशति, तदभावे तु चतुर्विशति स्थिाता न्येव, सङ्कलनया भ्यसि अष्टाचत्वारिंशत् । तथा च चतुर्थ्या विभक्तौ त्रयधिकं शतम् । डसौ तु पूजाया त्रयाणा रूपाणा अकाराद्वित्वे तदभावे च षट्, गतौ त्वेक स्थितमेव, सङ्कलनया सप्त । एषु विसर्गद्वित्वे सप्त, तदभावे तु सप्त स्थितान्येव, सङ्कलनया डसौ चतुर्दश । भ्यामि भ्यसि च प्राग्वत् प्रत्येक अष्टचत्वारिंशत् । तथाच पञ्चम्या विभक्तौ दशाधिक शतम् । डसि तु डसिवञ्चतुर्दश । ओसि तु चतुर्णाम्मध्ये पूजाया त्रयाणा अकारस्य द्वित्वे तदभावे च षट् गतौ त्वेक, सङ्कलनया सप्त । एषु विसर्गस्य द्वित्वे तदभावे च चतुर्दश । आमि तु चतुर्णा म्मध्ये पूजाया त्रयाणा त्रिषु ञकारस्य द्वित्व षट्, गतौ त्वेक, सङ्कलनया सप्त । एषु मकारस्य द्वित्वे तदभावे च चतुर्दश, तथाच षष्ठया द्विचत्वारिशत् । डौ पूजाया त्रयाणा नकारस्य द्वित्वे तदभावे षट्, गतावेक, सङ्कलनया सप्त, एषु अन्त्यस्य इकारस्य अनुनासिकत्वे तदभावे च चतुर्दश । ओसि प्राग्वच्चतुर्दश । सुपि तु द्वादशानाम्मध्ध्ये पूजाया कुगभावपक्षे डकारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, सङ्कलनया षट् । कुक्पक्षे तु “चयो द्वितीया इति द्वितीयादेशे खकारवन्ति त्रीणि, तदभावे तु ककारवन्ति त्रीणि, सङ्कलनया षट्, षण्णामेषा डकारद्वित्वे षट्, तदभावे तु षट् स्थितान्येव, सङ्कलनया द्वादश । एषा द्वादशाना खयश्शर ? इति षकारद्वित्वे द्वादश, तदभावे तु द्वादश स्थितान्येव, सङ्कलनया चतुर्वि शति । * शरोऽचि' इति निषेधस्तु न, तस्य सौत्रद्वित्वमात्रविषयत्वात् । तथा च कुक्पक्षे चतुर्विशति , कुगभावे तु षट् स्थितान्येव, सङ्कलनया पूजायः त्रिंशत् । गतौ तु त्रयाणा ककारस्य द्वित्वे त्रीणि, तदभावे तु त्रीणि स्थितान्येव, षण्णामेषा “खयश्शर ' इति षकारद्वित्वे षट्, तदभावे तु षट् स्थितान्येव, सङ्कलनया द्वादश । तथाच सङ्कलनया गतौ पूजायाश्च द्विचत्वारिंशत् । एषामन्यस्यानुनासिकत्वे तदभावे च सुपि चतुरशीति एवञ्च सु अष्टादश (१८), औ सप्त (७), जस् द्वादश (१२), आहत्य प्रथमाया सप्तत्रिशत् (३७), अम् अष्टादश (१८), औट् सप्त (७), शस् द्वादश (१२), आहत्य द्वितीयाया सप्त त्रिशत् (३७), टा चतुर्दश (१४), म्याम् अष्टाचत्वारिंशत् (४८), भिस् चतुर्विशति (२४) आहत्य तृतीयाया षडशीतेि (८६) । डे सप्त (७), भ्याम् अष्टाचत्वारिशत् (४८), भ्यस् अष्टाचत्वारिंशत् (४८), आहत्य त्रयधिक शत (१०३ चतुथ्र्या ), डसि चतुर्दश (१४), भ्याम् अष्टाचत्वारिंशत् (४८), म्यस् अष्टाचत्वारिशत् (४८), आहत्य पञ्चम्या दशाधिक शतम् (११०) । डसि चतुर्दश (१४), ओस् चतुर्दश (१४), आम् चतुर्दश (१४) आहत्य षष्ठया