पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०
[लसान्ध
सिद्धान्तकौमुदीसहिता


१४२ । कुप्वोः xकxपौ च । (८-३-३७)

कवर्गे पवर्गे च परे विसर्जनीयस्य क्रमाजिह्वामूलीयोपध्मानीयौ सं. । चाद्विसर्ग । येन नाप्राप्तन्यायेन “विसर्जनीयस्य स ' (सू १३८) इत्यस्य पवादोऽयम् । न तु * शर्परे विसर्जनीय ' (सू १५०) इत्यस्य । तेन * वास 'क्षौमम्' इत्यादौ विसर्ग एव । नृॅ- पाहि-नू पाहि- नृँ पाहि-नू पाहि' नृ पाहि

१४३ । । कानात्रेडिते । (८-३-१२)

दिना ॥ अलोऽन्यस्य । नृन् पाहीति स्थिते नस्य रुत्वम् । अनुनासिकानुस्वारविकत्प । खरव सानयोरिति रेफस्य नित्य विसर्गे प्राप्ते । कुप्वो.xक-पौ च ॥ कुरवो इनिन्छेद । ओसस्सस्य रुत्वे तस्य रसर्परत्वात् विसर्ग । जिह्वामूलीयस्य शर्तृपसङ्खयातत्वेन शर्त्वात् तस्य च विसर्ग स्य खर्परे शरेि वा विसर्गलोपो वक्तव्य इति लोप । अत सूत्रे कुरवोरिति न विसर्गश्श्रूयते । विसर्जनीयस्य स इत्यतो विसर्जनीयस्येत्यनुवर्तते । तदाह । कवर्गे इत्यादिना ॥ क्रमा दिति यथासङ्खयसूत्रलभ्यम् । चाद्विसर्ग इति ॥ शर्परे विसर्जनीय’ इत्यतो विसर्जनीय इत्यनुकृष्यत इत्यर्थ । चकार पक्षे विसर्गसमुच्चयार्थ इति यावत् । अन्यथा जिह्वामूलीयोप ध्मानीयाभ्या विसर्गस्य बाध एव स्यादिति भाव । एवञ्च प्रकृते पकारे परे विसर्गस्य सत्व बाधित्वा कदाचिदुपध्मानीय कदाचिद्विसर्ग । तयो उच्चारणे भेद । इहादेशयो कपावुच्चा रणार्थौ नतु विधेयकोटिप्रविष्टौ । ननु कुप्वोरिति जिह्वामूलीयोपमानीयविसर्गविधिना यथा विसर्जनीयस्य सत्व बाद्भद्यते, तथा शर्परे विसर्जनीय इति केवलविसर्गविधिरपि बाध्द्येत । तथाच वास क्षौममित्यत्रापि कुप्वोरिति कदाचित् जिह्वामूलीय कदाचिद्विसर्गश्च स्याता । इष्यते तु केवलविसर्ग इत्यत आह । येन नाप्राप्तेति ॥ *येन नाप्राप्ते यो विधिरारभ्यते स तस्यापवाद ' । इति न्याय । प्राप्तेति भावे क्त । येनेति कर्तरि तृतीया । कर्तृकर्मणोरिति षष्ठी तु न भवति । नलोकेति निषेधात् । द्वौ नञ्जावावश्यकत्व द्योतयत । यस्य विधेरवश्य प्राप्तौ सत्यामित्यर्थ । अनेन न्यायेन कुप्वोरिति विधि विसर्जनीयस्य स इत्यस्यैवापवाद । सत्वे प्राप्त एव तदारम्भात् । शर्परे विसर्जनीय इत्यस्य तु कुरवोरिति नापवाद । क करोतीत्याद्वौ शर्परे खरीत्यप्राप्तेऽपि कुरवोरित्यस्यारम्भादित्यर्थे । तेनेति ॥ वास क्षौम मित्यादौ कुप्वोरिति विधिना शर्परे इत्यस्य बाधाभावन शर्परे खरीति केवलविसर्ग एव भवतीत्यर्थ । नृ पाहि, नृ* पाहि, इत्युपध्मानीयपक्षे आनुनासिक्ये अनुस्वारे च सति रूपद्वयम् । पाहि, नृ पाहि, इति विसर्गपक्षे अनुनासिकानुस्वाराभ्या रूपद्वयम् । नृन् पाहीति रुत्वाभावे रूपम् । तथाच पञ्च रूपाणि । सूत्रे पे इत्यकार उच्चारणार्थ । तथाच नृन् पुनातीत्यादावपि पञ्च रूपाणि भवन्ति । कानाम्रेडिते ॥ कानिति द्वितीयान्त स्वरूपपर षष्ठयन्तम् । षष्ठवा स्सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते ।