पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्
८७
बालमनोरमा


कर्ता । “ समो वा लोपमेके' इति भाष्यम्। लोपस्यापि रुप्रकरणस्थत्वा र्ता [रानुनासिकाभ्यामकसकारं रूपद्वयम् । द्विसकार तूक्तमव । तत्र * अनचि दनुम्(सू ४८) इति सकारस्य द्वित्वपक्षे त्रिसकारमपि रूपद्वयम् । अनुस्वार चसर्गजिह्वामूलीयोपध्मानीयमानामकारोपरि शर्पु च पाठस्योपसङ्खयात नानुस्वारस्याप्यच्त्वात् । अनुनासिकवता त्रयाणा 'शर खय' (वा ५०१९) इति कद्वित्वे षट् । अनुस्वारवतामनुस्वारस्यापि द्वित्वे द्वादश । एषामष्टाद


मिति ॥ सम् पुम् कान् एतेषा विसर्गस्य सकारो वक्तव्य इत्यर्थः । अनेन वार्तिकेनात्र विस र्गस्य नित्यमेव सत्वामिति शेष । सॅस्स्कर्तेति ॥ अनुनासिकपक्षे रूपम् । सस्स्कर्तेति ॥ अनुस्वारपक्षे रूपम् । उभयत्रापि द्विमकारत्वमेव । समोवेति ॥ समो मस्य सुटि लोप एके आचार्या इच्छन्तीत्यर्थ । एकशब्दोऽन्यपर्याय । “एके मुख्यान्यकेवला' इत्यमर । लोपपक्षेऽपि अनुस्वारानुनासिकाभ्यामेकसकार रूपद्वयमित्याह । लोपस्यापीति । अत्रानुनासिक पूर्वस्य तु वेत्यत्र रो पूर्वेस्येत्युपलक्षण रुप्रकरणविधेयस्य लोपस्यापि । अन्यथा रुप्रकरण इत्यर्थकस्य अत्रत्यस्य वैयर्थ्यात् । एवमनुनासिकात् परोऽनुस्वार इत्यत्र रो पूर्वस्मादित्यपि । ततश्च समो मलोपस्यापि रुप्रकरणस्थतया लोपात्पूर्ववर्तिन अकारस्य कदाचिदनुनासिक तदभावपक्षे अकारात् पर अनुस्वारागम इत्येवमनुस्वारानुना सिकाभ्यामेकसकार रूपद्वयमित्यर्थ । द्विसकारन्तु उक्तमेवेति ॥ रुत्वपक्षे इति शेष । ननु लोपपक्ष एव अनचि चेति सुट्सकारस्य द्वित्वेन द्विसकाररूपद्वयस्य सिद्धत्वात् सम स्सुटीति रुत्वविधान व्यर्थमित्यत आह । तत्रेति । तत्र द्विसकाररूपयो मध्ध्ये रुत्वे सति तत्स्थानिकसकारस्य अनचि चेति द्वित्वपक्षे त्रिसकारमपि रूपद्वयमित्यर्थ । एतदर्थमेव रुत्ववि धानामिति भाव । स्कोरिति लोपस्तु न । रुत्वस्यासिद्धत्वात् । नच लोपपक्ष एव सुट्सकारस्य अनचि चेति द्वित्वे प्रथमसकारस्य तेनैव सूत्रेण पुनर्द्वित्वे त्रिसकारमपि रूपद्वय सिद्धमिति समो रुत्वविधिर्व्यर्थ एवेति वाच्यम् । लक्ष्ये लक्षणस्य सकृदेव प्रवृत्तिरिति न्यायात् । ननु वर्णसमा म्नाये अनुस्वारस्य पाठाभावात् अनच्त्वात् तत परस्य सकारस्य कथमनुस्वारपक्षे द्वित्वमित्यत आह । अनुस्वारविसर्गेति । एतच्च हयवरट्सूत्रे भाष्ये स्थितम् । अकारोपरीति ॥ इकाराद्युपरि पाठे पय सु इत्यप्यै इण परस्य विहितमादेशप्रत्यययोरिति षत्व स्यादिति भाव । कश्चित्तु इणध्ष इति षत्व स्यादिति वदन् बभ्राम । तत्र विसर्गस्यैव षत्वविधे । एवञ्च अनु नासिकपक्षे एकसकार द्विसकार त्रिसकारामिति त्रीणि रूपाणि । एवमनुस्वारपक्षेऽपि त्रीणि रूपाणीति स्थितम् । अनुनासिकवतामिति । अनुनासिकपक्षे एकद्वित्रिसकाराणा कद्वित्वे त्रीणि, तदभावे त्रीणीति षडित्यर्थ । ननु ककारस्य अच परत्वाभावात् कथमनचि चेति द्वित्व मित्यत आह । शरः खय इतीति । शर परस्य खयो द्वे वा स्त इति वार्तिकार्थ । एवञ्च अनु नासिकपक्षे द्विककाराणि त्रीणि रूपाणि एकककाराणि त्रीणीति षडरूपाणि स्थितानि । अनुस्वार पक्षे तु द्वादशरूपाणीत्याह । अनुस्वारवतामिति ॥ अनुस्वारस्यापीत्यपिना ककारसङ्गह