पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८०
[हल्सन्धि
सिद्धान्तकौमुदीसहिता


झयः परस्य हस्य पूर्वसवणों वा स्यात् । घोषवतो नादवतो महाप्रा णस्य संवृतकण्ठस्य ह्स्य तादृशो वर्गचतुर्थ एवादेश । वाग्घरि-वाग्हरि ।

१२० । शश्छेोऽटेि । (८-४-६३)

पदान्ताज्झय परस्य शस्य छो वा स्यादटि । दस्य चुत्वेन जकारे कृते ।

१२१ । खरि च । (८-४-५५)

खरि झला चर स्यु. । इति जकारस्य चकार । तच्छिव --तच्शिव । छत्वममीति वाच्यम्' (वा ५०२५) । तच्छलोकेन- तच्श्लोकेन । अमि किम् । वाक् इच्योतति ।

वर्तते । तदाह । झयः परस्येत्यादिना ॥ वाग्घरिरित्युदाहरणम् । वाच् शब्दश्चकारान्त, कुत्व जश्त्वम् । वाग हरिरिति स्थिते हकारस्य पूर्वसवर्णविधौ गकार पूर्वनिमित्तम्। तत्सवर्णा क, ख ग, घ, डा पश्च । तेषा हकारेण स्थानिना स्थानत आन्तर्यमविशिष्टम् । आम्यन्तरप्रयत्न्नसाम्यन्तु पञ्चानामपि हकारेण स्थानिना न विद्यते । स्पृष्टविवृतप्रयत्न्नभेदात् । अत बाह्ययत्न्नत आन्तर्य मादाय पञ्चस्वन्यतमव्यवस्थामाह । घोपवत इत्यादिना ॥ रथानीभूतो हकार. घोष नादसवारमहाप्राणाख्ययनचतुष्टयवान् । तस्य क ख ग घ डेषु प्रथमतृतीया न भवन्ति । तेषा अल्पप्राणत्वात् । द्वितीय खकारो न भवति । तस्य अघोषश्चासविवारयन्नकत्वात् चतुर्थस्तु घकार घोषनादसवारमहाप्राणवान् । अतस्सएव घकारो हकारस्य भवती त्यर्थ । ततश्च वाग्घरिरिति भवति । पूर्वसवर्णाभावे तु वाग् हरिरिति । शश्छोऽटेि ॥ झय इति पञ्चम्यन्तमनुवर्तते । श इति पष्ठयेकवचनम् । तदाह । झयः परस्य शस्येति ॥ तद् शिव इति स्थिते दकारस्य चुत्वेन जकारे कृते जकारस्य चकार इत्यन्वय । केनेत्यत आह । खरेि च ॥ झलाञ्जश्झशीत्यतो झलामिति, अभ्यासे चर्चेत्यतश्चरिति, चानुवर्तते । तदाह । खरि पर इत्यादिना । इति जकारस्य चकार इति ॥ स्थानत आन्तर्या दिति भाव । तत छत्वम् । नतु प्रागित्यपि बोध्द्यम् । छत्वस्य चुत्वचर्त्वें प्रत्यसिद्धत्वात् । हलो यमामिति सूत्रस्थभाष्यसम्मतसूत्रक्रमेतुचुत्वेन जकारे कृते शस्य छत्व ततो जकारस्य चर्त्वम्। नतु छत्वात् प्राक् चर्त्व । चर्त्व प्रति छत्वस्यासिद्धत्वात् । तच् छिव इति । स चासौ शिवश्चेति तस्य शिव इति वा विग्रह । वो कुरिति कुत्वन्तु न । चुत्वस्यासिद्धत्वात् । छत्वममीति वाच्यम् ॥ शश्छोऽटीति सूत्रे अटीति विहाय अमीति वक्तव्यमित्यर्थ । शश्छोऽमीति सूत्र पठनीयमिति यावत् । तच् श्लोकेनेति ॥ सचासौ श्लोकश्च, तस्य श्लोक इति वा, विग्रह । लकारस्य अङ् बहिर्भूतत्वात् तत्परकस्य शकारस्य सूत्रपाठत छत्वे अप्राप्त वार्तिकमिदम्। वाक्श्च्योतीति ॥ अत्र तु कुत्व भवत्येव । चकारस्य स्वाभाविकतया चुत्वावयवत्वाभावेन असिद्धत्वाभावात् । अत्र