पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
[हल्सन्धि
सिद्धान्तकौमुदीसहिता

११२ । शात । (८-४-४४)

शात्परस्य तवर्गस्य चुत्वं न स्यात् । विश् प्रश्र ।

११३ । ष्टुना ष्टुः । (८-४-४१)

स्तोः ष्टुना योगे ष्टु स्यात् । रामष्षष्ठ । रामष्टीकते। पेष्टा । तट्टीका। चक्रिण्ढौकसे ।

११४ । न पदान्ताट्टोरनाम् । (८-४-४२)

अनाम्' इति लुप्तषष्ठीकं पदम् । पदान्ताट्टवर्गात्परस्यानाम स्तो ष्टुर्न स्यात् । षट् सन्त । षट् ते । * पदान्तात्' किम् । ईट्टे । “टो ' किम् ।


रामस् चिनोतीति स्थिते चवर्गयोगात् सकारस्य शकार । श्चुना योगे इत्यत्रापि यथासङ्खयाश्रयणे तु इह सकारस्य शकारयोगाभावात् शकारो न स्यादिति भाव । सच्चिदिति ॥ सत् चित् इति स्थिते, श्चुत्वस्यासिद्धत्वात् जश्त्वेन तकारस्य दत्वे, तस्य श्चुत्वेन जकारे, खरि चेति चर्त्वेन तस्य चकारे च रूपम्। शार्ङ्गिन् जयेति स्यिते, चवर्गयोगात् नकारस्य श्चुत्व जकार । शात् ॥ न पदान्तादिति पूर्वसूत्रात् नेत्यनुवर्तते । स्तोश्चुना श्चुरित्यत तोरिति, चुरितिचानुवर्तते । नतु सकारश्शकारश्च । शादिति दिग्योगे पञ्चमी । परस्येत्यद्याहार्यम् । तदाह । शात्परस्ये त्यादिना । विश्न इति ॥ विच्छ गतौ । ‘यज याच यत विच्छ प्रच्छ रक्षेो नड्’ इति नड । “छवोश्शूठ्’ इति छस्य श । डित्वान्न गुण । अत्र शकारयोगात् तवगयिनकारस्य श्चुत्वेन अकारे प्राप्त निषेध । पूर्वसूत्रे श्चुना योगे इत्यत्रापि यथासङ्खयाश्रयणे तु इह तवर्गयस्य नस्य चुना योगाभावेन चुत्वस्याप्रसक्ततया तन्निषेधो व्यर्थस्यात् । एवञ्च अस्मादेव निषेधात् पूर्वसूत्रे श्चुना योगे इत्यत्र न यथासङ्खयाश्रयणमिति विज्ञायते । प्रश्न इति । प्रच्छ ज्ञीप्सायाम् । पूर्ववत् नडादि । अत्र “ग्रहिज्या' इति सम्प्रसारणन्न । “प्रश्रेचासन्नकाले' इत्यादिनिर्देशात् । अत्र वर्गपञ्चमाना नासिकास्थानाधिक्येऽपि तत्तद्वर्गीयैरस्ति सावण्यैमिति तुत्यास्यसूत्रे अवोचाम । ष्टुनाष्टुः ॥ स्तोरियनुवर्त्तते । तदाह । स्तोरिति ॥ अत्रापि स्थान्यादेशाना यथासङ्खयम्। नतु ष्टुयोगे इत्यत्र । रामष्षष्ठ इति । रामस् षष्ठ इति स्थिते षकारयोगात् सस्य ष्टुत्वेन ष । अत्रापि ष्टुना योग इत्यत्र न यथासङ्खयमित्यस्य प्रयोजन दर्शयितु सकारस्य टवगेयोगेऽपि उदाहरति । रामष्टीकत इति ॥ टीकृ गतौ । तट्टीकेति ॥ तस्य टीकेति विग्रह । तद् टीका इति स्थिते टुत्वेन दस्य डत्वे चर्त्वम् । चक्रिण्ढौकस इति ॥ ढौकृ गतौ । चक्रिन् ढौकसे इति स्थिते टवर्गयोगात् नस्य टुत्वेन णत्वम् । न पदान्तात् ॥ अनामिति तोरित्यस्य विशेषणम् । नतु भिन्नविभक्तिकमेतत् । कथ तद्विशेषणमित्यत आह । अनामिति लुप्तषष्ठीक मिति ॥ नामवयवभिन्नस्येत्यर्थः । स्तोष्टुरित्यनुवर्तते । तदाह । पदान्तादित्यादिना । ईट्ट इति ॥ *ईड स्तुतौ' आत्मनेपदी। ईड् ते इति स्थिते, खरि चेति डस्य चर्त्व, तत परस्य