पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
७०
[अच्सन्धि
सिद्धान्तकौमुदीसहिता


इत्युक्तेऽप्लुत एव विधीयेत प्लुतश्च निषिध्द्येत । तथाच प्रगृह्याश्रये प्रकृतिभावे प्लुतस्य श्रवणं न स्यात् । अग्री ३ इति ।

९९ । ई ३ चाक्रवर्मणस्य । (६-१-१३०)

ई३कार प्लुतोऽचि परेऽप्लुतवद्वा स्यात् । चिनु हि ३ इति—चिनु हीति । चिनु हि ३ इदम्-चिनु हीदम् । उभयत्र विभाषेयम् ।

१०० । ईदूदेद्विवचनं प्रगृह्यम् । (१-१-११)

ईदूदेदन्तं द्विवचनं प्रगृह्यसंज्ञ स्यात् । हरी एतौ । विष्णू इमौ । गङ्गे


तैत्तिरीये सुश्लोक-३-इति प्लुतान्तो मन्त्र पठित । पदकाले अवग्रहे तस्मात् परत इतिशब्द पदकारा पठन्ति । तत्र सुश्लोक ३-इति इति रिथते अप्लुतवद्रावेन प्रकृतिभावाभावे सति आद्गुणे सुश्लोकेतीति भवति । अत्र इतिशब्द पदकारप्रक्षिप्तत्वादवैदिक । तदव सुश्लोकेति इत्युदाहरण भाष्ये स्थितम् । पदाकारास्तु सुश्लोक-३-इति सुश्लोक ३ इत्येव अवगृह्णन्ति । तदपि सहिताया अविवक्षितत्वानिर्वाह्यम् । सहितायामेव यणादिसन्धिविधानात् । वत्किमिति । अप्लुतवदित्यत्र वद्रहणस्य किं प्रयोजनमिति प्रश्न । उत्तरमाह । अप्लुत इत्युक्त इत्या दिना । वद्रहण विहाय अप्लुत उपस्थित इत्युक्ते प्लुतस्य स्थाने अप्लुत एव विधीयेत । अत प्लुत एव निवर्तेत । प्रकृतिभावस्तु तस्य न निवर्तेत । ततश्च अग्नी-३-इति इत्यत्र सम्वो नप्रथमाद्विवचनान्तस्यानुकरणे प्रगृह्य ईकार त्रिमात्रो न श्रूयेत । वत्करण तु प्लुतकायस्य प्रकृतिभावस्यैव निवृत्तिर्गम्यते । न तु प्लुतस्यापीति नोक्तदोष इत्यर्थ । ई चाक्रवर्मणस्य । ई-३-इति प्लुतस्य लुप्तप्रथमाविभक्तिको निर्देश । उपस्थित इत्यस्वरितत्वान्निवृत्तम् । अप्लुतव दित्यनुवर्तते । इको यणचीत्यत अचीत्यनुवर्तते । चाक्रवर्मणमुनेर्मते ईकार अचि परे अप्लुत वद्भवति । नत्वन्यमते इत्यर्थ । तदाह । प्लुतोऽचि परे अप्लुतवद्वेति । चिनु हि ३ इदमिति ॥ किम्मया कर्तव्यमिति पृष्टस्येद प्रतिवचनम् । चिनु इति लोडन्तम् । उतश्च प्रत्यया दिति हेर्लृक् । हि इति त्वव्ययम् । 'विभाषा पृष्टप्रतिवचने हे ' इति तस्य प्लुत । चिनु इत्यत प्राक् देवदत्तेत्यध्द्याहार्यम् । इदमिति तु वाक्यान्तरस्थम् । नतु चिनु इत्येतेन एकवाक्यतामापन्नम् । अन्यथा वाक्यस्य टेरित्यधिकारात् हि शब्द इकारस्य प्लुतो न स्यात् । उभयत्रेति ॥ इति शब्दे परतो नित्यतया प्राप्ते तदन्यत्र अप्राप्ते चारम्भादुभयत्र विभाषेयमित्यर्थ । विभाषा शब्दस्तु अव्य यमिति न भ्रमितव्यम्। नवेति विभाषायामिति भास्यप्रयोगात्। विभाष्यते विकल्प्यत इति विभाषा गुरोश्च हल इत्यप्रत्यय । टाप् । ईदूदेद्दिवचनम् ॥ ईच ऊच एच्चेति समाहारद्वन्द्व । ईदूदेदिति द्विवचनविशेषणत्वात्तदन्तविधि । द्विवचनमित्यनेन तु प्रत्ययत्वेऽपि न तदन्त गृह्यते । सज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणन्नास्तीति तन्निषेधात् । तदाह । ईदूदेदन्तमित्यादिना । हरी एताविांत ॥ अत्र ईकारस्य परादिवत्वाश्रयणात् द्विवचनत्वम् । प्रगृह्यत्वे सति प्लुतप्रगृह्या इति प्रकृतिभावान्न यण् । विष्णू इमावित्यत्राप्येवम्। गङ्गे अमू इत्यत्र तु अयादेशो न भवति । ईदृदे