पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
२५
बालमनोरमा


। स्वं रूपं शब्दुस्याशब्दुसंज्ञा

शब्दस्य स्वं रूपं संज्ञि शब्दशास्त्रे या सज्ञा तां विना ।


लभ्यते । तत्र यदि “विभाषाश्चे ?” इति विकल्पो विधिमुख लिटि श्वयतेस्सप्रसाण भवति न भवतीति पित्स्वेव विकल्पस्य प्रवृत्ति स्यात् । तत्र हि सम्प्रसारणस्य । वचिस्वपीति किति विहितस्य अप्राप्तत्वेन प्रथम भवनाशो विधेय । तस्य पाक्षिकत्वाय न भवतीत्यपि विधेयम् । कित्सु तु प्रवृत्तिर्नस्यात् । तेषु हि वचिस्वपि यजादीना कितीति प्राप्तत्वात् । प्रथम भव नाशो न विधेय । न भवतीत्यश एव विधेय । एवञ्च उभयाशाविधेयत्वालाभात्तत्र विकल्पविधिरय न प्रवर्तेत । तत्र नित्यमेव सप्रसारण स्यात् । यदितु विकल्पो निषेधमुख लिटि वयतेस्सम्प्रसारणन्नभवतीति, तर्हि कित्स्वेव प्रवृत्तिस्यात् । तत्र हिवचिस्वपीति प्राप्तत्वान्नभवती ति प्रथम विधेयम् । अभवनस्य पाक्षिकत्वलाभाय भवतीत्यपि विधेयम् । पित्सु तु प्रवृत्तिर्नस्यात् । तत्र सम्प्रसारणस्य अप्राप्ततया न भवतीत्यशस्य प्रथम विद्यनर्हन्वात् । न च पित्सु विविमुख कित्सु निषेधमुख इत्युभयापि प्रवृत्तिरिति वाच्यम् । सकृच्छुतस्य विभाषाशब्दस्य क्वचिद्वि विमुखविकल्पबोधने क्वचिन्निषेधमुखविकल्पबोधने च असामर्थ्यात् । आवृत्या तद्वोधनेतु स एव दोष । नवेतिविभाषेत्यारम्भेतु श्रुतक्रमानुरोधेन बोधात् । नेत्यशेन कित्सु पूर्वन्निषेध प्रवर्तते । तत किदकिद्रूपे सर्वस्मिन् लिटि निस्सम्प्रसारणतया ऐकरूप्य प्रापिते सति भवति नभवतीत्ये करूपेण विविमुख एव विकल्प प्रवर्तते । तदेवमुभयत्र विभाषार्थमिद सूत्रम् । प्राप्तविभाषा यान्तु नास्योपयोग । तत्र भवनाशस्य प्राप्तत्वेन विछद्यनर्हत्वात् । अप्राप्तविभाषायामपि न तस्यो पयोग । तत्र अभवनाशस्य सिद्धत्वेन विद्यनर्हत्वात् । नचैवमपि “उणादयोबहुळम् । हृकोर न्यतरस्याम् । छन्दस्युभयथा । अनुपसर्गाद्वा' इत्यादि विधिषु विभाषाशब्दाभावात् । केवलवि कल्पविधौ वैरूप्प दुर्वारमिति वाच्यम् । विभाषाशब्दस्यात्रसूत्रे विकल्पवाचकशब्दोपलक्षणत्वात्। एवञ्च लोके ये विकल्पपर्यायाश्शब्दा ते सर्वे अस्मिन् शास्त्रे निषेधविकल्पयो प्रत्यायका इति सूत्रार्थपर्यवसान बोद्यम् । भाष्येतु विभाषादिशब्दाना लोकवदेव केवलविकल्पपरत्वेऽपि लक्ष्या नुरोधेनैव क्वचिद्विधिमुखेन क्वचिन्निषेधमुखेन विकल्पस्य प्रवृत्युपपत्ते एतत्सूत्र प्रत्याख्यात मित्यल बहुना । “अमेढेक्। वाय्वृतुपित्रुषसो यत् । राज्ञो यत्' इत्यादौ लौकिकव्युत्पत्या उपस्थि ताना वहिवातादीना अर्थाना ढगादिप्रत्ययै पौर्वापर्यासम्भवात् प्रातिपदिकादित्यनेनान्वयासम्भ वाच्च तत्तदर्थकपर्यायशब्दाना ग्रहणापत्तौ तन्नियमार्थमिद सूत्रमारभ्यते । स्वं रूपम् ॥ अग्नेर्ढंगिल्यादौ अग्न्यादिशब्दस्य यत् स्वरूप श्रुत तदेव अग्न्यादिशब्दै प्रत्येतव्यम् । नतु तदन्य तत्तत्पर्यायोऽपि । शब्दशास्त्रे सङ्केतिता वृद्धिगुणादिसज्ञा शब्दसज्ञा तत्र नायन्नियम इत्यर्थ । तदाह । शब्दस्य स्वं रूपं संज्ञीति ॥ बोद्यमित्यर्थ. । न च वृद्धि गुण इत्यादि सज्ञाविधिबलादेव तत्र तदर्थग्रहण भविष्यतीति किं शब्दसज्ञेत्यनेनेति वाच्यम् । उपसर्गे घो कि ' इत्यत्र घु शब्द इति घु धातु निवृत्यर्थत्वात् “दाधाध्वदाप्’ इति सज्ञाकरणस्य 'घुमास्थागापाजहातिसा हलि' इत्यादौ आवश्यकतया सज्ञाकरणस्य