पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
[इदन्त
सिद्धान्तकौमुदीसहिता

शेष ' किम् । मत्यै । एकसंज्ञाधिकारात्सिद्धे शेषग्रहणं स्पष्टार्थम् । “ ह्रस्वौ' किम् । वातप्रम्ये । “यू' किम् । मात्रे ।

२४४ । आडो नाऽस्त्रियाम् । (७-३-१२०)

घे' परस्याडो ना स्यादस्रियाम् । आडिति टासंज्ञा प्राचाम् । हरिणा । 'अस्त्रियाम्' किम् । मत्या ।

२४५ । घेर्डिति । (७-३-१११)

घिसंज्ञकम्य डिति सुपि गुण स्यान् । हरये । “घे ' किम् । सख्थे । डिति' किम् । हरिभ्याम् । “सुपि' किम् । पट्टी । * घोर्डिति (सू २४५) इति गुणे जाते ।


संज्ञावित्यादिना ॥ शेषः किमिति । अनदीसज्ञकत्वविशेषण किमर्थमिति प्रश्न । मत्यै इति ॥ शेषग्रहणाभावे 'डिति हूस्वश्च' इति नदीत्वपक्षेऽपि पदसज्ञा स्यात् । ततश्च “ आण्ण द्या' इत्याडागमे प्राप्ते ‘घेर्डिति’ इति गुणे अयादेशे मतये इति स्यादिति भाव । शेषग्रहणाभावेऽपि मत्यै इत्यत्र घिसज्ञा न भवति । “ आकडारादेका सञ्ज्ञा ' इत्यनवकाशया नदीसज्ञया बाधादित्यत आह । एकसज्ञेति ॥ वातप्रम्ये इति ॥ ह्रस्वग्रहणाभावे वातप्रमी ए इति स्थिते ईकारा न्तस्यापि घिसज्ञा स्यात् । ततश्च “घेर्डिति' इति गुणे अयादेश च वातप्रमये इति स्यात् । अतो हूस्वग्रहणमिति भाव । मात्रे इति ॥ यू इत्यभावे मातृ ए इति स्थिते ऋकारान्त स्यापि घिसज्ञाया ‘घेर्डिति’ इति गुणे अकारे रपरत्वे मातरे इति स्यात् । अत इदुताविति भाव । वस्तुतस्तु इदुताविति व्यर्थमेव । मात्रे इत्यत्र ऋकारान्तस्य घित्वेऽपि *घेर्डिति' इति गुणो न भवति। ‘ऋतेो डि सर्वनामस्थानयो' इत्यत्र डिग्रहणात् ज्ञापकात् । तद्धि मातरि इत्यादौ सप्तम्ये कवचने गुणार्थम्। ऋकारस्यापि घित्वे तु ‘घेर्डिति’ इत्येव गुणसिद्धौ किं तेन। आडो नाऽस्त्रि याम् ॥ घेः परस्येति । “अञ्च घे ' इत्यतो घिग्रहणानुवृत्तरिति भाव । हरिणेति । नादेशे “ अट्कुप्वाड्' इति णत्वम् । ननु आडो विहितो नाभाव कथ टा इत्यस्य स्यादित्यत आह । आङितीति ॥ प्राचामाचार्याणा शाखे सज्ञितेत्यर्थ । मत्येति ॥ ‘स्त्रिया क्तिन्’ इति क्तिन्नन्तमतिशब्दस्य स्त्रीलिङ्गत्वान्नाभावो नेति भाव । हरिभि । हरिम्याम् । हरि ए इति स्थिते । घेर्डिति ॥ ‘सुपि च' इत्यतस्सुपीति ‘हूस्वस्य’ इत्यतो गुण इति चानुवर्तते । तदाह । धिसंज्ञकस्येत्यादिना ॥ यणोऽपवाद । हरये इति । गुणे अयादेश । सुपि किम् । पट्टीति ॥ ‘वोतो गुणवचनात्' इति डीष्। तस्य ङित्वेऽपि सुप्त्वाभावात् तस्मिन् परतो न गुण इत्यर्थे । नच ‘घेर्डिति’ इत्येव सूत्रयताम्। इद्रहण न कर्तव्यम् । ‘यस्मिन् विधि' इति परिभाषया डकारादौ सुपीत्यर्थलाभादिति वाच्यम् । एव सति “ आण्णद्या ' इत्यत्रापि डीत्येवानुवृत्तौ डका रादेराम आड़्विधीयेत । ततश्च मत्यामित्यत्र आण्ण स्यात् । आमो डादित्वाभावात् । नच स्थानि