पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'
'१५१
बालमनोरमा ।

॥ अथ इदन्तप्रकरणम् ॥


हरि । 'प्रथमयो पूर्वसवर्ण ' (सू १६४) । हरी ।

२४१ । जसि च । (७-३-१०९)

ह्रस्वान्तस्याङ्गस्य गुण स्याज्जसि परे । हरय ।

२४२ । हस्वस्य गुणः । (७-३-१०८)

ह्रस्वस्य गुण स्यात्सम्बुद्वौ । “ एड्हृस्वात्–’ (सू १९३) इति सम्बुद्धिलोप । हे हरे । हरिम् । हरी । हरीन् ।

२४३ । शेषो ध्यसखि । (१-४-७)

अनदीसंज्ञौ हृस्वौ याविवर्णोवर्णौ तदन्तं सखिवर्ज घिसंज्ञं स्यात् ।


अथ इकारान्ता निरूयन्ते । हरिरिति ॥ हरिशब्दात् सु रुत्वविसर्गौ । नच विस र्जनीयस्य अकारादुपरि उपसङ्खयानेनाच्त्वात् तस्मिन् परत रेफादिकारस्य यणादेशश्शङ्कय । यणादेशे कर्तव्ये विसर्जनीयस्यासिद्धत्वात् । प्रथमयोः पूर्वसवर्णः इति ॥ हरि, औ, इति स्थिते अनेन पूर्वसवर्णदीर्घ सति हरी इति रूपमित्यर्थ । जसि हरि अस् इति स्थिते पूर्वसवर्ण दीर्घे प्राप्ते । जसि च ॥ 'ह्रस्वस्य गुण ' इत्यनुवर्तते । अङ्गस्येत्यधिकृत हृस्वेन विशेष्यते । तदन्ताविधि । तदाह । हृस्वान्तस्येत्यादिना ॥ हरयः इति ॥ अलोऽन्त्यपरिभाषया अन्य स्य गुण । इकारस्य तालुस्थानसाम्यादेकार । अयादेश । रुत्वविसर्गविति भाव । हे हरि सू इति स्थिते । ह्रस्वस्य गुणः ॥ “सम्बुद्धौ च' इत्यतस्सम्बुद्धावित्यनुवर्तते । तदाह । हृ स्वस्येत्यादिना ॥ अनेन रेफादिकारस्य गुण एकार । सम्बुद्धिदलोपः इति ॥ एड परत्वादिति भाव । नत्वत्र हूस्वात् परत्वमस्ति । परत्वान्नित्यत्वाच्च सम्बुद्धिगुणे कृते हूस्वातू परत्वाभावात् । हरिमिति ॥ आमि पूर्वरूपे रूपम्। हरीनिति ॥ पूर्वसवर्णदीर्घे ‘तस्माच्छस इति नत्वम् । तृतीयैकवचने हरि आ इति स्थिते घिकार्य वक्ष्यन् घिसज्ञामाह । शेषो ॥ ‘यू स्रयाख्येो' इत्यतो यू इत्यनुवर्तते । इश्च, उश्च, यू इवर्णश्च उवर्णश्च । 'डिति हृस्वश्च' इत्यतो हूस्व इत्यनुवर्तते । तच यूभ्या प्रत्येकमन्वेति । उक्तात् नदीसज्ञकात् अन्यश्शेष । स च यूभ्या प्रत्येकमन्वेति । शब्दखरूपमित्यद्याहार्य यूभ्या विशेष्यते । तदन्तविधि । तदाह । अनदी