पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'१५०
'
सिद्धान्तकौमुदीसहिता

आकारान्तो यो धातुस्तदन्तस्य भख्याङ्गस्य लोपः स्यात् । “ अलोऽन्त्य स्य’ (सू ४२) । विश्वप । विश्वपा । विश्वपाभ्यामित्यादि । एवं शङ्खध्मादय । धातो 'किम्। हाहान् । टा सवर्णदीर्घ । हाहा । डे वृद्धि । हाहै। डसिडसो दीर्घ । हाहा । ओसि वृद्धि. । हाहौ । डौ आद्गुण । हाहे । शेषं विश्वपावत्। आत ' इति योगविभागादधातोरप्याकारलोप क्वचित् । क्त्व । श्न ।


इति षष्ठयन्तेन विशेष्यते । तदन्तविधि । “ अल्लोपोऽन ' इत्यतो लोप इत्यनुवर्तते । तदाह । आकारान्तो यः इति ॥ * अलोऽन्त्यस्य' इत्यन्त्यस्याकारस्य लोप इति शेष । विश्वपा भ्यामिति ॥ अभत्वादालोपो नेति भाव । इत्यादीति ॥ विश्वपाभि । विश्वपे । विश्वप । विश्वपो । विश्वपाम्। विश्वपि । विश्वपो । विश्वपासु । एव शङ्खध्मादय. इति । शङ्खेन शङ्ख वा धमतीति शङ्खमा । ‘मा शब्दाग्निसयोगयो' पूर्ववत् विच् क्विब्वा। आदिना सोमपादिसङ्गह । सोम पिबतीति सोमपा । कीलाल पिबतीति कीलालपा । वारिपर्यायेषु “पय कीलालममृ तम्' इत्यमर । मधु पिबतीति मधुपा इत्यादि । धातोः किमिति ॥ आतो नाप , इत्येव सूत्रयताम् । तावतैव रमा इत्याद्याबन्तेषु लोपव्यावृत्तेरिति प्रश्र । हाहानिति । पूर्वसवर्ण दीर्घे “तस्माच्छस ' इति नत्वम् । हाहा इति ॥ गन्धर्वविशेषवाचकमव्युत्पन्न प्रातिपदिकमे तत् । “हाहा हूहूचैवमाद्या गन्धर्वात्रिदिवौकस ?' इत्यमर । सुटि विश्वपावत् । शसि हाहा अस् इत्यत्रापि “आतो नाप ' इत्याल्लोपस्यात् । अतो धातुग्रहणमित्यर्थ । टा सवर्णदीर्ध इति ॥ टा इत्यविभक्तिकनिर्देश प्रक्रियादशाया न दुष्यति । तृतीयैकवचने सवर्णदीर्घ इत्यर्थ । एवमग्रेऽपि योज्यम् । डे वृद्धिरिति ॥ हाहा ए इति स्थिते ‘वृद्धिरेचि' इति वृद्धिरित्यर्थ । ङसिङसेरिति ॥ हाहा अस् इत्यत्र सवर्णदीर्घ इत्यर्थ । ओसि वृद्धिरिति ॥ हाहा ओस् इत्यत्र ‘वृद्धिरेचि' इति वृद्धिरित्यर्थे । डौ आद्गुणः इति ॥ हाहा इ इत्यत्र आद्रुण इति गुण एकार इत्यर्थ । क्ता, श्रा, इति प्रत्ययौ आकारान्तौ विश्वपावत् । नन्वधातुत्वात् कथमिह आल्लोप इत्यत आह । आत इति योगेति ॥ ' आतो धातो ' इत्यत्र आत इति विभज्यते । आकारान्तस्य भस्याङ्गस्य लोपस्यादित्यर्थ । तेन क्त श्र इति शसि रूप सिध्द्यति । धातो रिति योगान्तरम् । आकारान्तो यो धातुस्तदन्तस्य भस्याङ्गस्य लोप स्यादित्यर्थ । आब न्तव्यावृत्यर्थ हाहादिव्यावृत्यर्थश्चेदम् । आत इति योगविभागस्तु क्त श्र इत्यादौ क्वचिदाल्लो पार्थ । ननु मालेवाचरति माला । आचारक्विबन्तात् कर्तरि क्विप् । सुबुत्पत्ति । अत्र कृतेऽपि धातुग्रहणे शसादावाल्लोपो दुर्वार । ‘सनाद्यन्ता ' इति धातुत्वात् आदन्तत्वाच्च । नच “ अनाप इति वक्तव्यम्’ इति वार्तिकादाबन्तेषु नाल्लोप इति उक्तरीत्या योगविभागमभ्युपगम्य अनाप

इति वार्तिकस्य भाष्ये प्रत्याख्यातत्वादिति चेन्मैवम् । एतद्वार्तिकभाष्यप्रामाण्यादेव आबन्तेभ्य

आचारक्विबभावबोधनादिति शब्देन्दुशेखरे प्रपञ्चितम् ॥

इत्यादन्तप्रकरणम् ।