पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१४७
बालमनोरमा ।

नेति प्रातिपदिकेति च लुप्तषष्टीके पदे । प्रातिपदिकसंज्ञकं यत्पद् तद् न्तस्य नकारस्य लोप स्यात् । नलोपस्यासिद्धत्वाद्दीर्घत्वमेत्त्वमैस्त्वं च न । यूषभ्याम् । यूषभि । यूषभ्य इत्यादि ।

२३७ । विभाषा ङिश्योः । (६-४-२३६)

अङ्गावयवोऽसर्वनामस्थानयजादिस्वादिपरो योऽन् तस्याकारस्य लोपो वा स्यात् डिश्यो परयो । यूष्णि-यूषणि । पक्षे रामवत् । “ पद्दन्नो-' (सू २२८) इति सूत्रे प्रभृतिग्रहण प्रकारार्थम् । तथा च । औड श्यामपि दोषन्ना देश । अत एव भाष्यै ‘ककुद्दोषणी' इत्युदाहृत । तेन “पदङ्किश्चरणोऽस्रियाम् स्वान्तं हृन्मानसं मन ' इत्यादि च सङ्गच्छते । आसन्यं प्राणमूचु इति च । आस्ये भव आसन्य । “ दोष् ’ शब्दस्य नपुंसकत्वमत एव


तस्य पदशब्देनान्वितत्व, नान्तशब्देन । असामर्थ्यात् । तदाह । नेति प्रातिपदिकेति च लुप्तषष्टीके पदे इति । तदन्तस्येति । तस्य पदस्य अन्तावयवो या नकार तस्येत्यर्थ । प्रातिपदिकग्रहण किम् । अहन् । तिडन्तस्य न भवति । पदग्रहण किम् राजानौ । ननु नलोपे सति यूषभ्यामित्यत्र “सुपि च' इति दीर्घस्यात् । यूषभिरित्यत्र 'अतो भिम ऐस्' इति ऐसादेशस्यात्। यूषभ्य इत्यत्र ‘बहुवचने झल्येत्’ इति एत्व स्यादित्यत आह्। नलोपस्यासिद्धत्वादिति ॥ इत्यादीति। यूष्णे-यूष्ण-यूष्णो -यूष्णाम् इति आदिशब्दार्थ । यूषन् डि इति स्थिते 'अल्लोपोऽन ' इति नित्ये अल्लोपे प्राप्ते । विभाषा ङिश्योः । अलोपोऽन इत्यनुवर्तते । अङ्गस्यति भस्येति चाधिकृतम् । भत्वेन च असर्वनामस्थानयजादि स्वादिपरत्व पूर्ववदनो लभ्यते । तदाह । अङ्गावयवः इति ॥ ङिश्योरिति ॥ डिश्च शी चेति विग्रह । ‘नपुसकाच्च' इति विहित एवात्र शी गृह्यते । नतु जश्शसोश्शि । तस्मिन् परे भत्वासम्भवात् । पक्षे इति ॥ यूषन्नादेशाभावपक्षे इत्यर्थं । अथ क्वचित् शसादिभ्योऽन्य त्रापि पदाद्यादेश साधयितुमाह । पद्दन्निति सूत्रे इति ॥ प्रकारेति ॥ प्रकारस्सादृश्यम् । तच्च प्रत्ययत्वेन बोध्यम् । प्रभृतिग्रहणस्य प्रकारार्थत्वे प्रमाण दर्शयति । अत एवेति प्रभृतिग्रहणस्य प्रकारार्थकत्वादेवेत्यर्थ । ‘ककुद्दोषणी याचते महादेव' इत्येव भाष्ये । औडादेश भूतशीभावे परत उदाहृतो दोषन्नादेश अतएव सङ्गच्छते इत्यन्वय । तेनेति ॥ प्रकारार्थ कप्रभृतिग्रहणेनेत्यर्थ । पदध्रिरित्यत्र पदिति प्रथमैकवचनम् । स्वान्त हृदित्यत्र हृदिति च सङ्गच्छत इत्यर्थ । आदिना निशादिसङ्गह । आासन्यं प्राणमिति ॥ आसन्यं प्राणमूचुरिति च अत एव सङ्गच्छते इत्यत्रान्वय । आसनशब्दस्य आसन्नादेश इति भ्रम वारयति । आस्ये भवः इति ॥ प्राणशब्दसमभिव्याहारादियमेव व्युत्पत्तिरिति भाव । शरीरावयवाच्च' इत्यास्यशब्दात् भवार्थे यत्प्रत्यये आसन्नादेश । “ये चवाभावकर्मणो ' इति प्रकृति