पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३३
बालमनोरमा ।


कात्। तथापीह तदन्तग्रहणम् । केवलयो संज्ञाया. प्रयोजनाभावात् । अन्यतरा न्यतमशब्दावव्युत्पन्नौ स्वभावाद्विबहुविषये निर्धारणे वर्तते । तत्रान्यतमशब्दस्य गणे पाठाभावान्न सञ्ज्ञा । ‘त्व' ‘त्व' इति द्रावायदन्तावन्यपर्यायौ । “एक उदात्तो ऽपरोऽनुदात्त ' इत्येके । ‘एकस्तान्त' इत्यपरे। नेम' इत्यधे। सम सर्वपर्याय । तुल्यपर्यायस्तु नेह गृह्यते , ‘यथासङ्खयमनुदेश समानाम्’ । (स १२८) इति ज्ञापकात् । ‘अन्तर बहियोंगोप-'(ग सू ३) इति गणसूत्रे ‘अपुरि’ इति वक्त व्यम्’ (वा २४०) । अन्तरायां पुरि |


कतरकतमादिशब्दाना ग्रहणमिति स्थितम् । ननु टत्तरग्रहणेनैव सिद्धे सर्वादिगणे अन्य तरशब्दपाठो व्यर्थ अन्यतमशब्दस्यापि डतमप्रत्ययान्तत्वात् सर्वनामत्वापत्तिश्चत्यत आह । अन्यतरान्यतमशब्दावव्युत्पन्नाविति ॥ डिन्थादिशब्दवत् प्रकृतिप्रत्ययविभाग विहीनावित्यर्थ । कियत्तदेकेभ्य एव डतर डतम विधानादिति भाव । नन्वेव सत्यन्यतरान्यत मशब्दाभ्या द्विबहुनिर्द्धारणावगम कथमित्यत आह । स्वभावादिति । एवञ्चान्यतमशब्दस्य न सर्वनामत्वमित्याह । तत्रेति । एतयोर्मध्ध्ये इत्यर्थ । अन्यतरशब्दस्य तु डतरप्रत्ययान्तत्वा भावेऽपि सर्वादिगणे पाठादेव सर्वनामत्वमित्युक्तप्रायम् । अथ त्वन्वेत्येकप्रातिपदिकभ्रम वारयन् अप्रसिद्धार्थत्वाद्वयाचष्टे । त्व त्व इति द्वावप्यदन्तावन्यपर्यायाविति । अन्यशब्दसमा नार्थकावित्यर्थ । द्वयोरप्यदन्तत्वे अन्यतरपाठवैयर्थ्य परिहरति । एक इति ॥ इत्येके इति ॥ इति कतिपये वृत्तिकृदादय मन्यन्त इत्यर्थ । ‘एतत्व मन्ये' इत्युदात्तत्वस्य ‘उतत्व पश्यन्’ इत्या दावनुदात्तत्वस्यच ऋग्वेदे दर्शनादिति भाव । एकस्तान्त इति ॥ सहितापाठे त्वत् त्व इति छेदमाश्रित्य प्रथमस्तकारान्त द्वितीय अदन्त इत्यपरे मन्यन्त इत्यर्थ । अन्यथा एकश्रुत्या वा रवरविनिर्मुक्त वा सकृदेव पठेत्, तावतैव द्वयोरपि लाभात् । “त्वत्वसमसिमेत्यनुच्चानि' इति फिट्सूत्राञ्च । स्तरीरुत्वद्भवति सूत उत्वत् इत्यत्र गणव्याख्यावसरे वेदभाष्ये “त्वदिति सर्वादि पठित अनुदात्तोऽय अन्यपर्याय' इत्युक्तत्वाच्च । “त्वदधरमधुरमधूनि पिबन्तम्' इति जयदेवप्र योगाच्च । तत्र हि त्वच्छब्दोऽन्यपर्याय ! त्वत अधर इति विग्रह । अन्यस्या अधर इत्यर्थ । नतु तवाधर इति विवक्षित, “पश्यति दिशि दिशि रहसि भवन्तम्' इति पूर्ववाक्येनान्वयानु पपत्ते । नेम इत्यर्धे इति ॥ वर्तते इति शेष । प्रनेमस्मिन् ददृशे सोमो अन्त' इत्यचि तथा दर्शनादिति भाव । सम इति ॥ सर्वशब्दसमानार्थक एव समशब्द सर्वादिगणे पठित इत्यर्थ । तुल्यपर्यायस्त्विति ॥ तुल्यशब्दसमानार्थक इत्यर्थ । ज्ञापकादिति । अन्यथा तत्र समेषामिति निर्दिशेदिति भाव । ननु अष्टाध्द्यायीपठिते “ अन्तर बहिर्योगोपसव्यानयो' इति जसि सर्वनामसज्ञाविकत्पविधायके सूत्रे ‘अपुरीतिवक्तव्यम् ’ इति वार्तिकपाठो भाष्ये दृश्यते । एवञ्चा न्तरा पुर्य इत्यत्र जसि सर्वनामसज्ञानिषेधेऽपि, अन्तराया पुरीत्यत्र तन्निषेधाभावात् अन्त रस्यामिति स्यादित्यत आह । गणसूत्र इति । यद्यपीद वार्तिक जसि विकल्पविधिप्रकरणे पठित, तथाप्यन्तर बहिरिति गणसूत्रस्यैवाय शेष । नत्वष्टाध्यायीपठितस्य अन्तर बहिरिति