पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१३२
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता


देशस्य स्थानिवद्भावेन तयाप्रत्ययान्ततया 'प्रथमचरम—' (सू २२६) इति विकल्पे प्राप्ते विभक्तिनिरपेक्षत्वेनान्तरङ्गत्वान्नित्यैव संज्ञा भवति । उभये डतरडतमौ प्रत्ययौ । प्रत्ययग्रहणे तदन्ता ग्राह्या ' (प २४) यद्यपि * सज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहण नास्ति' (प २८) * सुप्तिडन्तम्' (सू २९) इति ज्ञाप


रूपाणि । नतूभयाविल्यादिद्विवचनान्तप्रयोग इति सिध्ध भवति। हरदत्त इत्यस्वरसोद्भावनम् तद्वीजन्तु उभयोऽन्यत्रेति प्रागुक्तवार्तिकभाष्यविरोध एवेत्यन्यत्र विस्तर उभयशब्दात् जसि सर्वादीनीति नित्या सर्वनामसज्ञा बाधित्वा परत्वात् “प्रथमचरमतयात्पार्धकतिपयनेमाश्च इति सर्वनामसज्ञाविकल्पप्राप्तिमाशङ्कय परिहरति । तस्मादित्यादिना । तस्मात् उभयशब्दात् जसि सति प्रथमचरमेति विकल्पे प्राप्ते नित्यैव सज्ञा भवतीत्यर्थ सर्वादीनीत्यनेनेति शेष ननु प्रथमचरमादिष्वनन्तर्भावात् कथमुभयशब्दस्य प्रथमचरमेति आाह तयप्प्रत्ययान्ततयेति । ननु तयप अश्रवणात् कथमुभयशब्दस्य तयप्रत्ययान्तत्वमित्यत आह । अयजादेशस्य स्थानिवद्भावेनेति । उभादुदात्त इति सूत्रे “सङ्खयाया अवयवे तयप्' इति उभशब्दाद्विहितस्य तयपोऽयजादेश , तयब्ग्रहणमननुवत्य अयच् स्वतन्त्र प्रत्ययो वा, इति पक्षद्वय भाष्ये स्थितम् । तत्र प्रथमपक्षाभिप्रायेणात्र सर्वनामसज्ञाविकत्पशङ्का बोद्या । ननु प्रथमचरमेति विकल्पस्य परत्वात् कथमिह सर्वादीनीति नित्यैव सज्ञेत्यत आह । अन्तरङ्गत्वा दिति तदेवोपपादयति विभक्तिनिरपेक्षत्वेनेति प्रथमचरमेति जसि विकल्पविधि जसपेक्षत्वेन विभक्तयपेक्षत्वात् बहिरङ्ग सर्वादीनीति नित्यसज्ञाविधिस्तु तदनपेक्षत्वात् अन्तरङ्ग। अल्पापेक्षमन्तरङ्गमिति न्यायात् । अतोऽत्र परमपि प्रथमचरमेति विकल्प वाधित्वा सर्वादीनीति नित्यैव सज्ञा भवति । परादन्तरङ्गस्य बलीयस्त्वादिति भाव तथा च शीभावो नित्य इत्याह । उभये इति।। ननु डतरटतमशब्दयो क्वापि प्रयो गादर्शनात् किमर्थस्तयो पाठ इत्यत आह डतरडतमौ प्रत्ययाविति ॥ *किंयत्त दोर्निद्धारणे द्वयोरेकस्य डतरच वा बहूना जातिपरिप्रश्रे डतमच् एकाच्च प्राचाम् इति तद्धिताधिकारविहितौ डतरडतमौ प्रत्ययौ । ‘प्रत्यय ' इत्यधिकृत्य तद्विधे अत प्रत्यय ग्रहणपरिभाषया डतरग्रहणेन कतरादिशब्दाना, डतमग्रहणेन कतमादिशब्दानाञ्च ग्रहणामिति भाव । शङ्कते । यद्यपीति । सुप्तिङन्तमिति ।।यदि सज्ञाविधावपि प्रत्यग्रहणपरि भाषा प्रवर्तेत, तर्हि सुप्तिड्पदमित्येव सूत्रयेत । प्रत्ययग्रहणपरिभाषयैव सुसिडन्तमित्यर्थ लाभात् । अतस्सज्ञाविधौ प्रत्ययग्रहणपरिभाषा न प्रवर्तत इति विज्ञायते । एवञ्च प्रकृते सर्वनामसज्ञाविौ डतरडतमग्रहणे प्रत्यग्रहणपरिभाषानुपस्थानात् कय तदन्तग्रहणमित्याक्षेप परिहरति । तथापीति ॥ अन्यत्र सज्ञाविधौ प्रत्ययग्रहणेन तदन्तग्रहणाभावेऽपि इह सर्वनामसज्ञाविधौ डतरडतमग्रहणे तदन्तग्रहणमस्त्येवेत्यर्थ। कुत इत्यत आह । केवलयो रिति ॥ ‘न केवला प्रकृति प्रयोक्तव्या, नापि प्रत्यय ' इति न्यायेन केवलप्रत्यययोर्डतरडतमयो प्रयोगानर्हत्वेन तयोस्सर्वनामसज्ञाया फलाभावादित्यर्थ तस्मातू डतरडतमग्रहणेनात्र