पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२६
[अजन्तपुलिङ्ग
सिद्धान्तकौमुदीसहिता

(सू २०९) इत्यनेन त्वारम्भसामर्थ्यात्परिभाषा बाध्यते । रामे । रामयो । सुप्येत्वे कृते ।

२१० । अपदान्तस्य मूर्धन्यः । (८-३-५५)

आ पादपरिसमाप्तेरधिकारोऽयम् ।

२११ । इण्कोः । (८-३-५७)

इत्यधिकृत्य

२१२ । आदेशप्रत्यययोः । (८-३-५९)

सहे साड स ' (सू ३३५ ) इति सूत्रात् * स ' इति षष्ठन्यन्त पद् मनुवर्तते । इण्कवर्गाभ्या परस्यापदान्तस्यादेश प्रत्ययावयवश्व य सका


परे दीर्घप्रवृत्तौ सन्निपातपरिभाषा वावितु नामाति दीर्घरम्भ । ननु, नामीति दीघो निरवकाशत्वात्सन्निपातपरिभाषा बाधत इत्ययुक्तम् । यत्र ह्रस्वान्तसन्निपातमनुपजीव्येव नुट प्रवृत्तिस्तत्र सन्निपातपरिभाषानुपमर्देनैव नामीति दीर्घप्रवृत्तेस्सावकाशत्वात् । यथा कतीना मित्यत्र । तत्र हि “षट्चतुर्भ्य' इति नुट् षट्सज्ञकेभ्यश्चतुरश्च परस्याऽमो नुट् स्यादिति हि तदर्थं । एव हि सति सुपि चेतिवत् कतेर्नामीत्येव सूत्रयेत । अजन्तस्याङ्गस्य नामि दीर्घ इत्येव पर नामीति सामान्यसूत्रन्नारम्येत । उक्त हि भाष्ये । “नह्येकमुदाहरण योगारम्भ प्रयोजयति' इति । एकस्य शब्दस्य साधनाय सामान्यसूत्र नारम्भणीयमित्यर्थ । अन्यथा मुद्गादणित्यनुपपत्तेरिति कैयट नचैव सति कतिशब्दस्याधिकस्य प्रवेशे गौरवमिति वाच्यम् न तिसृवतसृ’ इति नामि दीर्घनिषेधाकरणेन लाघवात् । एवञ्च कतेर्नामीत्यनुक्रा नामीति सामा न्यसूत्रारम्भसामर्थ्याद्रामाणामित्यादावपि नामीनि दीर्घस्सन्निपातपरिभापा बाधित्वा निविशत इति युक्तम् । एवञ्च आरम्भसामर्थ्यादिति मूलमपि कतेर्नामीत्यनुक्का नामीति सामान्यसूत्रारम्भ सामर्थ्यादिति व्याख्येयमित्यल विस्तरेण । अथ सप्तमी विभक्ति । डेर्डकार इत् । “राम-इ-इति स्थिते' आद्गुण इति मत्वाह । रामे इति । रामयोरिति ॥ षष्ठीद्विवचनवत् । सुप्येत्वे कृत इति । पकारस्येत्वे , लोपे, ' बहुवचने झाल्यत्' इत्येत्वे कृत इत्यर्थे । 'रामे-सु' इति स्थिते । आदेशप्रत्ययोरिति षत्व विधास्यन्नाह । अपदान्तस्य ॥ मूर्द्धन्य-मूर्द्धस्थानक, अष्ट माध्द्यायस्य तृतीयपादे मध्द्यत इद सूत्र पठितम् । इत आरभ्येतत्पादसमाप्तिपर्यन्तमिदमधिक्रियत इत्यर्थ । इण्को. इत्यधिकृत्येति ॥ उत्तरत्र विधिष्वनुवर्तत इति शेष । इण्च कुश्चेति समाहारद्वन्द्व । पुस्त्वमार्पम् । इतरेतरयोगद्वन्द्वत्वेकवचनमार्षम् । इणिति परणकारेण प्रत्याहार । कु कवर्ग । अथ षत्वावधायक सूत्रमाह । आदेश । षष्ठ्यन्तामिति ॥ सहेस्साडस्स' इति सूत्रे स् इत्यस्मात् षष्ठयेकवचने सति स इति निर्दिष्टमिति भाव । तच्चेह द्विवचनान्ततया विपरिणम्य आदेशप्रत्ययोरित्यत्र समबध्ध्यते। ततश्च इण्कवर्गाभ्या परयोरपदा