पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११९
बालमनोरमा ।


तद्धितवर्जप्रत्ययाद्या लशकवर्गा इत स्यु । इति शस शस्येत्संज्ञा ।

१९६ । तस्माच्छसो नः पुंसि । (६-१-१०३)

कृत पूर्वसवर्णदीर्घत्परो य शस. सकारस्तस्य न स्यात्पुंसि ।

१९७ । अट्कुप्वाड्नुम्व्य वायेऽपि । (८-४-२)

अट् कवर्ग पवर्ग आङ् नुम् चैतैव्र्यस्तैर्यथासम्भवं मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य ण स्यात्समानपदे । “ पदव्यवायेऽपि' (सू १०५७)


आदिर्जिटुडव, ष प्रत्ययस्य’ इत्यत इदिति, आदिरिति, प्रत्ययस्येति, चानुवर्तते । अतद्धित इति षष्ठयर्थे सप्तमी । तद्वितभिन्नस्य प्रत्ययस्य आदिभूत लकारशकारकवर्ग इत्सज्ञ भवतीत्यर्थ । तदाह । तद्धितवर्जेत्यादिना ॥ अतद्धित इति किम् । “कर्णललाटात्कन्नलङ्कारे'। कर्णिका। अत्र ककारस्य तद्धितावयवत्वान्नेत्वम् । सति तस्मिन् “किति च' इत्यादिवृद्धिस्स्यात् । एतेन प्रयोजनाभावादेव लशादितद्धितेषु नेत्वमित्यतद्धितग्रहण व्यर्थमिति निरस्तम् । इति शस इति ॥ शकारस्य इत्सज्ञाया तस्य लोप इति लोप । शकारोच्चारणन्तु जसश्शी, तस्माच्छसोन इत्यादौ विषयविभागार्थम् । राम अस् इति स्थिते, अकस्सवर्णे दीर्घ इति बाधित्वा, अतो गुण इति प्राप्ते, प्रथमयोरिति पूर्वसवर्णदीर्घ, रामास् इति स्थिते । तस्माच्छसो ॥ प्रथमयो पूर्वसवर्ण इति पूर्वसूत्रकृत सन्निहित पूर्वसवर्णदीर्घ तस्मादित्यनेन परामृश्यते । दिक्शब्दयोगे पञ्चम्येषा । परस्येत्यच्द्याहार्यम् । शस् इत्यवयवषष्ठी । स चावयव परन्वेन विशेष्यते । स्म चावयव अर्थान् सकार एव । अन्यस्यासम्भवात् । तदाह । कृतपूर्वेत्यादिना । कृत पूर्वेति किम् । दीर्घत् परस्य शसवयवस्येत्युक्तौ, एतान् गा पश्येत्यत्र गोशब्दातू शसस्सस्यापि नत्वप्रसङ्ग । अत कृतपूर्वसवर्णदीर्घादिति । गा इत्यत्र च, औतोऽम्शसोरित्याकार एकादेश । न तु पूर्वसवर्णदीर्घ इति, तत परस्य न नत्वम् । शस किम् । रामा । प्रकृते च नत्वे रामान् इति रूपम् । अत्र नकारस्य णत्वप्राप्तिमाशङ्कितुमाह । अट्कुप्वाड् ॥ रषाभ्यान्नोणस्समान पद इति पूर्वसूत्रमनुवर्तते । तत्र न इति षष्ठयन्तम् । तेन च सूत्रेण रषाभ्यामव्यवहितपरस्य णत्व विहितम् । रामेणेत्यादौ अडादिव्यवधानेऽपि प्राप्तयर्थमिदमारब्धम् । अट् प्रत्याहार कु कवर्ग , पु पवर्ग , अट्च, कुश्च, पुश्च, आङ्च, नुम्च, तैव्र्यवधानम् । तस्मिन् सत्यपि रषाभ्या परस्य नस्य णत्व स्यादित्यर्थ । तत्र अडादिभिस्समस्तैव्यैवधान रामेणेत्या दिलक्ष्ये क्वाप्यसम्भावितम् । एकैकव्यवायेऽपीति व्याख्याने तु रामेणेत्यादावव्याप्ति । यथा सम्भवम्मिळितैव्यैवायेऽपीति व्याख्याने तु, नराणामित्यादावेकमात्रव्यवधाने णत्व न स्यात् । अत अडादिभिर्व्यैस्तैर्यथासम्भव मिळितैश्च व्यवायेऽपीति व्याख्येयम् । एवञ्च क्षुभ्नादिषु चेति णत्वनिषेधसूत्रे क्षुभ्रशब्दपाठोऽर्थवान् । मरूपाणामित्यादिनिर्देशाश्च उपपन्ना भवन्ति । तदाह । अट्कुप्वाङित्यादिना ॥ विवरणावसरे अट्कवर्गइत्याद्यविभक्तिकनिर्देशा न दूष्यन्ते । भाष्ये तथा बहुळमुपलम्भात् । समानपद इति ॥ एकपद इत्यर्थ । अखण्डमेव पदमिह विवक्षितम् ।