पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


१८९ । चुट् । (१-३-७)

प्रत्ययाद्यौ चुटू इतौ स्तः । इति जस्येत्संज्ञायाम्

११० न विभक्तौ तुस्माः । (१-३-४-)

विभक्तिस्थास्तवर्गसकारमकारा इतो न स्यु । इति सकारस्य नेत्वम्

१९१ । अतो गुणे । (६-१-९७)

अपदान्ताद्काराद्गुणे परत पररूपमेकादेश स्यात्' इति प्राप्ते । परत्वा


भवतीति व्याख्यानमुचितम् । जननीपरिच्छेत्तुवाचिनोरेकशेषापत्तेरित्यािदि प्रपञ्चित प्रोट मनोरमायाम् । अत्र “तिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे' इति पूर्वसूत्रात् द्वन्द्व इत्यनुवृत्य द्वन्द्वे प्रसक्त इति व्याख्येयम् । ततश्च देवदेव राजराज इत्यादौ नैकशेष द्वन्द्वापवाद एकशेष इति फलितम् यद्यप्यनैमित्तिकत्वादन्तरङ्गोऽयमेकशेषस्युबुत्पत्ते प्रागेव प्रवर्तते । तथापि द्वन्द्वापवाद एवा यम् । असति ह्येकशेषे सुबुत्पत्ति , पक्षे द्वन्द्वश्च स्यात् । सति तु अनेकसुबन्तविरहात् द्वन्द्वस्याप्राप्ति फलिता । घटश्च घटश्च घटश्च तेषा समाहारद्वन्द्वविषये तु नास्य प्रवृत्ति अनभिधानातू द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम् । पन्थान इत्यादौ ऋक्पूरित्यादि समासान्त्पत्ते । करावित्यादौ *द्वन्द्वश्च प्राणितूर्य' इत्याद्यापत्ते । उत्तरसूत्रादिह द्वन्द्वग्रहणापकर्षे इदितो नुम् धातो ' इत्यत्र इदित इति निर्देशो लिङ्गम् । इन् इकार इत्सज्ञको यस्य स इदित् अत्र इच्छब्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाभावात्रैकशेष । अन्यथा तत्राप्येकशेषस्स्या दित्यलम् । राम औ इति स्थिते, प्रक्रिया दर्शयति । प्रथमयोरित्यादिना वृद्धि बाधित्वा पूर्वसवर्णदीर्घ प्राप्ते आह नादिचीति ॥ तस्मिन् प्रतिषिद्धे सति वृद्धे प्रवृत्तौ रामौ इति रूप मित्यर्थ । देवदत्तहन्तृहतन्यायस्तु नात्र प्रवर्तत इति स्वादिसन्धौ मनोरथ इत्यत्र प्रपञ्चितम् राम जस् इति स्थिते । चुटू ॥ ‘उपदेशेऽजनुनासिक इत्' इत्यत इदित्यनुवर्तते । तच्च द्विवचनान्त तया विपरिणम्यते । “आदिर्ञिटुडव ' इत्यत आदिग्रहणमनुवर्य द्विवचनान्ततया विपरिणम्यते षx प्रत्ययस्येत्यत प्रत्ययस्येत्यनुवर्तते । तदाह । प्रत्ययाद्यावित्यादिना इति जस्येति इत्सज्ञाया तस्य लोप इति लोप । जकारस्तु जसशीत्यादौ शसो निवृत्त्यर्थ । अथ जसस्स कारस्य हलन्त्यमितीत्सज्ञाया लोपमाशङ्कयाह । न विभक्तौ ॥ तु स् म् एतेषा द्वन्द्व । इदि त्यनुवृत्त बहुवचनान्ततया विपरिणम्यते । तदाह । विभक्तिस्था इत्यादिना ॥ अथ राम अस् इति स्थिते अकस्सवर्णे दीर्घ इति सवर्णदीर्घस्यापवाद पररूपमाशङ्कयाह । अतो गुणे एडि पररूपमित्यत पररूपमित्यनुवर्तते । उस्यपदान्तादित्यत अपदान्तादित्यनुवर्तते ।एक पूर्वपरयोरित्यधिकृतम्। अत इति पञ्चमी । तदाह । अपदान्तादित्यादिना। इति प्राप्त इति ॥ नच परत्वादकस्सवर्णे दीर्घ इति कुतो न स्यादिति वाच्यम् अकस्सवर्णे दीर्घ इति प्राप्ते एवमारभ्यमाणपररूपस्य तदपवादत्वात् । परादपवादस्य बलीयस्त्वादिति भाव । परत्वादिति ।। अतो गुणे' इत्यपेक्षया “प्रथमयो पूर्वसवर्ण ' इत्यस्य परत्वादित्यर्थ [अजन्तपुलिङ्ग ि '