पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
११३
बालमनोरमा ।

१८३ । स्वौजसमौट्छष्टाभ्याम्भिस्डेभ्याम्भ्यस्डसि

भ्याम्भ्यस्ङसोसाम्ड-योस्सुप् । (४-१-२)

ड-यन्तादाबन्तात्प्रातिपदिकाच्च परे स्वादय. प्रत्यया स्यु । सुडस्यो रूकारेकारौ जशटडपाश्चेत |


इति परिशिष्टौ इकारोकारावनुदात्तौ । तथाच 'वर्णादनुदात्तात्तोपवात्तो न' इति मणौ विद्यमाना ल्लोहितशब्दात् स्त्रीन्वविवक्षाया डीप् , तत्सन्नियोगेन तकारस्य नकारादेशश्च प्राप्त । “लोहिता न्मणौ ’ इति खाथिक कनपि प्राप्त । तत्र स्वार्थिकत्वादन्तरङ्ग परश्च कन् नत्वसन्नियोगशिष्ट डपि बाधित्वा प्रवर्तेत । ततश्च डीपो न प्रसक्ति । कोपधत्वेन तोपधत्वाभावात् । ततश्च लोहित कशब्दात् “अजाद्यत ' इति टापि प्रत्ययस्यादित्यादिना इत्वे, लोहितिकेत्येव स्यात्, न तु लोहि निकेति । इष्यते तु रूपद्वयमपि । डयारप्रातिपदिकादित्यत्र डीब्ग्रहणे तु तत्सामर्थ्यात् अन्तरङ्ग परमपि कन बाधित्वा नत्वसन्नियोगशिष्टे डीपि कृते, लोहिनीशब्दात् कनि, 'केऽण' इति ह्स्वे, लोहिनिकेति, रूपम् । वर्णादनुदात्तादित्यस्य वैकल्पिकतया नत्वसन्नियोगशिष्टडीबभावे तु लोहितशब्दात् कनि, दूस्व, पुन कान्तात् टापि, प्रत्ययस्यादितीत्वे लोहितिकेत्यपि सिध्द्यति । तथा आर्यशब्दात् स्वार्थिके कनि, समुदायोत्तरटापैव, स्त्रीत्वबोधनसम्भवादेकाद्विर्वचनन्यायेन कनन्तादेव टापि, कन पूर्व टाबभावात्, आतस्थानिकस्य अतोऽभावात्, उदीचामातस्स्थाने इति इत्वविकल्पस्याप्रवृत्तौ, प्रत्ययस्थादिति नित्यमित्वे, आर्थिकेत्येव स्यात्, आर्यकेति न स्यात् । इष्यतेतूभयमपि । डयाप्रातिपदिकादित्यत्र आव्ग्रहणे तु तत्सामर्थ्यात्स्वार्थिक कन बाधित्वा टापि तत कनि,केऽण इति हृस्वे, पुन कनन्ताट्टापि, उदीचामातस्थाने इतीत्वविकत्प, रूपद्वय सिध्द्यति । वस्तुतस्तु डयापोर्ग्रहणम्मास्तु । सुबन्तादेव ताद्धितोत्पत्ति । सुप प्रागेव च डयापौ प्रवर्तते । स्वार्थद्रव्यलिङ्गसख्याकारककुत्सादिप्रयुक्तकार्याणा कमिकत्वात् । तथाहि । स्वार्थ प्रवृत्तिनिमित्त जात्यादि । तज्ज्ञान पूर्व भवति । विशिष्टबुद्धौ विशेषणज्ञानस्य कारणत्वात् । ततस्तदाश्रयज्ञानम् । वर्मित्वेन प्रधानत्वात् लिङ्गादिभिराकाक्षितत्वाच्च । ततस्स्वमात्रापेक्षत्वात् लिङ्गस्य ज्ञानम् । ततो विजातीयक्रियापेक्षकारकापेक्षया सजातीयपदार्थापेक्षसङ्खयाज्ञानम् । तत कारकरूपविभक्तयर्था पेक्षा भवति । तन्निवृत्तौ कुत्सादिज्ञानमिति कुत्सित इति सूत्रभाष्ये स्थितम् । शब्दरत्रे च परिष्कृतमेतत् । स्वौजसमौट् ॥ सु-औ-जस्, अ-औट्-शस्, टा-म्या-भिस्, डे-भ्या - भ्यस्, डसि-या-भ्यस् , डस्-ओस्-आम्, डि-ओस्-सुप्, इत्येकविशतिस्स्वादय । समाहारद्वन्द्ध, इतरेतरयोगद्वन्द्वेो वा । तथा सति सौत्रमेकवचनम् । डयाप्प्रातिपदिकादि त्यधिकृत, प्रत्यय, परश्चेति च यथाययञ्च विपरिणम्यते । तदाह । ङयन्तादित्या दिना । सुङस्योरिति ॥ सु-डसि-इत्यनयोरुकारेकारौ, जस्-शस् -इत्यनयोर्जकारशकारौ औट्-टा-इत्यनयोष्टकार, डे-डसि-डस्-डि-इत्येतेषा डकार, सुप्, इत्यस्य पकार, इत्येते इत्स ज्ञका प्रत्येतव्या इत्यर्थ । “उपदेशेऽजनुनासिक इत्, चुट, लशक्कतद्धिते, हलन्त्यम्' इति 1