पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०१
बालमनोरमा ।

१७७ । सोऽचि लोपे चेत्पादपूरणम् । (६-१-१३४)

'सस्' इत्येतस्य मोलॉप स्यादचि पादश्चेनल्लोपे सत्येव पूर्वेत सेमा | मविड्टि प्रभृतिम्' । इह *ऋक्पाद एव गृह्यते' इति वामन । 'अविशेषा च्छलोकपादोऽपि' इत्यपरे ) * सैष दाशरथीराम ' । * लोपे चेत्' इति किम् ।

  • स इत्क्षेति, । स एवमुक्त्वा '। 'सत्येव' इत्यवधारणं तु * स्यश्छन्दसि बहुलम्।'

(सू ३५२६) इति पूर्वसूत्राद्वहुलग्रहणानुवृत्त्या लभ्यते । तेनेह न । * सोऽह माजन्मशुध्धानाम् ।

। इति खादिसन्धिप्रकरणम् ।



सोऽचि लोपे । स इति प्रथमैकवचनान्त स्वरूपपरम् । ततष्पष्ठया लुक , सस् शब्दस्येति लभ्यते । सुलोप इत्यनुवर्तते । तदाह । सम् इत्यादिना ॥ इति स्वादिसन्धिः ।

॥ इति सन्धित्रय समाप्तम् ॥