पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१०७
बालमनोरमा ।


मात्रस्यैव दीर्घार्थम् । अजर्धा । लीढ ! *मनम् रथ ' इत्यत्र रुत्वे कृते * हशि च' (सू ९६६) इत्युत्वे 'रो रि' (सू १७३) इति रेफलोपे च प्राप्ते ।

१७५ । विप्रतिषेधे परं कार्यम् । (१-४-२)

तुल्यबलविरोधे सति पर कार्य स्यात् । इति रेफलोपे प्राप्त । * पूर्वत्रासि द्धम्' । (सू १२) इति ‘रो रि' (सू १७३) इत्यस्यासिद्धत्वादुत्वमेव । मनोरथ ।


रूपम् । अत्रापि रेफलोपनिमित्तरेफस्य उत्तरपदस्थत्वाभावात् तस्मिन् परत अकारस्य दीर्घ न स्यात् । अत उत्तरपदानुवृत्तिनिवृत्तये पूर्वग्रहणम् । यद्यपि ढ़्रलोपे इत्यत्र टलोपनिमित्न टकारविपये उत्तरपद इत्यस्यानुवृति असम्भवादेव न सम्भवति । तथापि अजर्घा इत्यत्र रेफलोप निमित्तरेफविषये उत्तरपद इयम्यानुवृत्तिनिवृत्तये पूर्वग्रहणम् । तदनुवृत्तौ हि नीरक्तम् दूक्तमित्यादावेव स्यात् । अजर्घा इत्यत्र न स्यात् । पुनारमत इत्यादौ असमासेऽपि न स्यात् । उत्तरपदशब्दस्य समासचरमावयव एव रूढत्वादित्यलम् । ननु मनोरथ इत्यत्र मनम् रथ इति स्थिते, सस्य रुत्वे, तस्य रेफस्य हशि चेत्युत्व, रोरीति लोपश्चे त्युभय प्रसक्तम् । तत्र कतरत् बाध्द्यमित्यत्र निर्द्धारयाति । मनस् रथ. इत्यत्रेत्यादिना ॥ मनस रथ इत्यत्र रुत्वे कृते, हशिचेत्युत्वे, रोरीति रेफलोपे च प्राप्ते, उत्वमेवेत्यन्वय । ननु परत्वात् रेफलोप एव स्यादिति शङ्कितुमाह । विप्रतिषेधे ॥ विप्रतिपूर्वात् सेधतेर्घनि उपसर्गवशात् परस्परविरोधे विप्रतिपेधशब्द । विरोधश्च तुल्यबलयोरेव लोकसिद्ध । नहि। मशकसिहयोर्विरोध इत्यस्ति । तदाह । तुल्यबलेति ॥ द्वयोश्शास्त्रयो क्वचिलव्धावकाश योरेकत्र लक्ष्ये युगपत्सम्भवतुल्यबलविरोध । कार्यस्य परत्व परशास्त्रविहितत्वम् । इनि रेफलोपे प्राप्त इति ॥ हाशिचेत्यस्यावकाश शिवो वन्द्य इति । रेफलोपस्यावकाश पुनारमत इति । तत्र हि रोरित्युकारानुबन्धग्रहणात् हशिचेत्यप्रसक्तम् । ततश्च तयोस्तुत्य बलयोरुत्वरेफलोपयो मनोरथ इत्यत्र युगपत् सम्भवादन्यतरस्मिन् बाधनीये सति परत्वा दुत्व बाधित्वा रेफलोपे प्राप्त इत्यर्थ । तामिमा रेफलोपशङ्का परिहरति । पूर्वत्रेति ॥ अत्र रेफलोपस्यासिद्धत्वादित्यनुक्ता रोरीत्यस्यासिद्धत्वादिति ब्रुवन् पूर्वत्रासिद्धमित्यत्र शास्रासिद्धत्वमेवाभ्युपैति । नतु कार्यासिद्धत्वम् । तथा सति हि। अतिदेशस्यारोपरूपत्वात् असिद्धत्वारोपान्निरविष्टानारोपासम्भवेन सूत्रोदाहरणसम्पत्यै परत्वाल्लक्ष्ये कार्यप्रवृत्तेरावश्यक तया परत्वात् त्रैपादिके कार्ये जाते तत्राभावप्रतियोगित्वारोपेऽपि देवदत्तस्य, न पुनरु न्मज्जनमिति न्यायेन स्थानीभूतरोरभावात् हशिचेत्यस्य प्राप्तिर्न स्यात् । शास्रासिद्धत्वे तु यद्यत् त्रैपादिक शास्र प्रवृत्युन्मुख तत्तच्छास्र एवासिद्धत्वारोपात् पूर्वशास्रप्रति बन्धकस्य परशास्त्रस्य उच्छेदबुद्धौ सल्या 'विप्रतिषेधे पर कार्यम्’ इति न प्रवर्तते । तदुक्त पूर्वत्रासिद्धे नास्ति विप्रतिषेधोऽभावादुत्तरस्य’ इति । ततश्च स्थानिनो निवृत्त्यभावात् पूर्वशास्त्र प्रवृत्तिर्निर्बाधा । एतञ्च पूर्वत्रासिद्धमित्यत्र, अच परस्मिन्नित्यत्र, षत्वतुकोरसिद्ध इत्यत्र, च भाष्ये स्पष्टम् । न च तौसदित्यादिनिर्देशात् देवदत्तहन्तृन्यायो न सार्वत्रिक इति वाच्यम् ।