पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


१६७ । भोभगोअघोअपूर्वस्य योऽशि । (८-३-१७)

एतत्पूर्वकम्य रोर्यादेशा स्यादशि परे । अमन्धि सौत्र लोपश्शाक ल्यस्य' (सू ६७) । देवा इह-देवायिह । “ अशि' किम् । देवास्सन्ति । यद्यपीह यत्वस्यासिद्धत्वाद्विसर्गो लभ्यते, तथापि विसर्गस्य स्थानिवद्भावेन रुत्वाद्यत्वं स्यात् । न ह्ययमल्विाधि । रोरिति समुदायरूपाश्रयणात् । भोस् , भगोस्, अघोस् , इति सकारान्ता निपाता । तेषां रोर्यत्वे कृते ।


प्रातर् इति हि रेफान्तमव्ययम् । न तत्र रेफ उकारानुबन्धवान् । धातृशब्दात् सम्बुद्धि सु ऋतो डि सर्वनामस्थानयो ' इति ऋकारस्य गुण अकारो रपर, हल्ङ्यादिना सुलोप । अत्रापि न रेफ उकारानुबन्धवान् । अत उभयत्रापि रेफस्य उत्वन्न भवतीत्यर्थ । अथ देवा इहेति रूपन्दर्शयितुमाह । देवास् इह इति स्थिते रुत्वमिति । भो भगो ॥ रोस्सुपीत्यतो रेरित्य नुवर्तत । भो भगो अघो अ इत्येपा द्वन्द्व । एते पूर्वे गस्मादिति बहुव्रीहि पूर्वशब्दश्च प्रत्येक सम्बध्द्यते । भोपूर्वकस्य भगोपूर्वकस्य अघोपूर्वकस्य अकारपूर्वकस्य च रोरिति । तदाह । एतत्पूर्वकस्येति । अत्र सूत्रे भगो अघो इत्यत्र अघो अपूर्वस्येत्यत्र च एट पदान्तादतीति पूर्वरूपमाशङ्कयाह। असन्धिरिति ।। सन्ध्यभावस्सूत्रप्रयुक्त इत्यर्थ कृतलब्ध इत्यण् । देवाय इह इति स्थिते यलाप स्मारयति । लोपश्शाकल्यस्येति । देवा इहेति यलोपपक्षे रूपम् । तदभावे देवायिहेति । देवास्सन्तीति । देवास् सन्तीति स्थिते सस्यं रु । तस्य अश्परकत्वाभावाद्यत्वन्न । किन्तु विसर्ग । विसर्जनीयस्य स । नन्विह अञ्ग्रहण व्यर्थम् । न च देवार सन्तीति स्थिते रेफस्य यत्वव्यावत्यर्थन्तदिति वाच्यम्। यत्वस्यासिद्धतया विसर्गसति सत्वे देवास्सन्तीति सिद्धरिति शङ्कते । यद्यपीति ॥ परिहरति । तथापीति ॥ अस्तु यत्वस्या सिद्धत्वात् रेफस्य विसर्ग । तथापि तस्य स्थानिवद्भावेन रुत्वाद्यत्व दुर्वारम्। अत अश्ग्रहणमा वश्यकामिति भाव । ननु यत्वविवो विसर्गस्य स्थानिवद्भावेन कथ रुत्वम् । अनल्विधाविति निषे धात् विसर्गस्थानिभूत रेफमाश्रित्य प्रवर्तमानस्य यत्वविधे स्यान्यलाश्रयत्वादित्यत आह । नह्ययमल्विधिरिति । कुत इत्यत आह । रोरिति समुदायरूपाश्रयणादिति ॥ यद्यपि यत्वविधि विसर्गस्यानिभूत रेफमाश्रयति, तथापि नाल्विधि । ह्रस्वत्वादिरूपवर्णमात्र वृत्तिधर्मपुरस्कारेण स्थान्यलाश्रयत्वस्य तत्र विवक्षितत्वात् । प्रकृते च यत्वविवि रुत्वेनैव रेफ माश्रयति नतु रेफत्वेन । तथा सति प्रातरत्रेत्यादावतिव्याप्ते । रुत्वञ्च रेफोकारसमुदायधर्म । नतु रेफमात्रवृत्ति । अतो यत्वविधि विसर्गस्थानिभूत रेफ न वर्णमात्रवृत्तिधर्मपुरस्कारेणाश्र यतीति नाविधि । अत यत्वे कर्तव्ये विसर्गस्य स्थानिवद्रावेन रुत्वाद्यत्व स्यात् । अत अशीति परनिमित्तमाश्रितामिति भाव । निपाता इति ॥ चादेराकृतिगणत्वादिति भाव । रोर्यत्वे कृत इति । भो भगो अघो इत्यनेनेति शेष । भोय् अच्युत इति स्थिते लोपश्शाकत्यस्येति