पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१००
[स्वादिसन्धि
सिद्धान्तकौमुदीसहिता


१६४ । प्रथमयोः पूर्वसवर्णः । (६-१-१०२)

अक प्रथमाद्वितीययोरचि परे पूर्वसवर्णदीर्घ एकादेश स्यात् । इति प्राप्ते

१६५ । नादिचि । (६-१-१०४)

अवर्णादिचि परे न पूर्वसवर्णदीर्घ आद्गुण ' (सू ६९) * एड पदान्तादति' (सू ८६) शिवोऽर्च्य इति तपर किम् । दवा अत्र अति' इति तपर किम् । श्व आगन्ता अप्लुतान् ' किम् । गहि सुस्रोत३


च । शिवर् अच्र्य इति स्थिते । अतो रो' ॥ ऋत उदित्यत उदित्यनुवर्तते । अत इति पञ्चमी एड पदान्तादतीत्यत अतीत्यनुवर्तते । तदाह । अप्लुतादित्यादिना त्वा “भो भगो अघो अपूर्वस्य योऽशि' इति यत्व परत्वात् स्यात् । नच यत्वस्यामिद्धत्वात् उत्व निर्वाधमिति वाच्यम् । कृतेऽपि यत्वे तस्य स्थानिवत्त्वेन रुत्वाद्यत्वस्य दुर्निवारत्वात् । अत आह । यत्वस्यापवाद इति । यद्यपि भो भगो अघो इत्यशे उत्वन्नापवाद , तथाप्यपूर्वस्ये त्यशे उत्वमपवाद प्राप्त एव । अपूर्वकस्य रोर्यत्वे अतो रोरित्यस्यारम्भादिति भाव । ननु उत्व प्रति रोरसिद्धत्वात् कथमुत्व तस्येत्यत आह । उत्व प्रतीति ॥ शिव ऊ अर्च्र्य इति स्थिते प्रथमयो अकस्सवर्णे' इत्यत अक इति, इकोयणचीत्यत अचीति चानुवर्तते एक पूर्वपरयोरित्यविकृतम् । प्रथमयेारित्यवयवषष्ठी प्रथमाद्वितीये सुविभक्ती विवक्षिते तदाह ।अकः प्रथमेत्यादिना । इति प्राप्त इति ॥ शिव उ इत्यत्र अकारस्य उकारस्य च स्थाने पूर्वसवर्णे अकारे प्राप्त इत्यर्थ । नादिचि न आदिति छेद आदिति पञ्चमी पूर्वसवर्ण इत्यनुवर्तते । तदाह । अवर्णादिति । अनेन शिव उ इत्यत्र पूर्वसवर्णदीर्घनिषेध आद्गुण इति ॥ शिव उ इति स्थिते आद्गुण इति गुण बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते तस्मि निषिद्धे सति बाधके निवृत्ते गुण पुनरुन्मिषति “देवदत्तस्य हन्तरि हते देवदत्तस्य न पुनरुन्म ज्जनम्' इति न्यायस्तु नात्र प्रवर्तते । देवदत्ते हते सति तद्धन्तुर्हनने देवदत्तस्य न पुनरुन्मेष इति हि तदर्थं । देवदत्त हन्तुमुद्युक्तस्य हनने तु देवदतस्य उन्मेषोऽस्त्येव । प्रकृते च पूर्व सवर्णदीर्घण गुणो न हत । किन्तु हननोद्यमसजातीय प्रसक्तिमात्र पूर्वसवर्णदीर्घप्रसक्तया स्थितम् । प्रसक्त्ते च तस्मिन्निषिद्धे गुणोन्मेषो निर्बाध एवेति स्वादिष्विति सूत्रे कैयटे स्पष्टम् । ‘अपवादे निषिद्धे उत्सर्गस्य स्थिति' इति न्यायश्च एतन्मूलक एव । “तौ सत्, भिद्योध्धौ नदे' इत्यादिनिर्देशाश्चात्रानुकूला इत्यलम् । एडः पदान्तादतीति ॥ शिवो अच्र्य इति स्थिते ओकारस्य अकारस्य च स्थाने पूर्वरूप ओकार देवा अत्रेति । देवास् अत्रेति स्थिते सस्य रु तस्य दीर्घदाकारात् परत्वादत परत्वाभावादुत्वन्न । किन्तु भो भगो इति यत्वे लोपश्शाकल्यस्येति लोप श्व आगन्तेति श्वस् आगन्तेति स्थिते, सस्य रु तस्य हूस्वाकारपरकत्वाभावादुत्वन्न । किन्तु यत्व लोपश्च । एहीति ॥ सुस्रोतस् शब्द कस्य चित् सज्ञा । सम्बुद्धेर्हडयादिलोप, दूरादृते चेति टे प्लुत, सस्य रु,। सुस्रोतर् अत्रेति स्थिते