पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
'
'[विसर्गसन्धि
सिद्धान्तकौमुदीसहिता

१५९ । नित्यं समासेऽनुत्तरपद्स्थस्य । (८-३-४५)

इसुसोर्विसर्गस्यानुत्तरपदस्थस्य समासे नित्य प स्यात्कुवा परयो सर्पिष्कुण्डिका । “अनुत्तरपदस्थस्य' इति किम् । परमसर्पि कुण्डिका । कस्का

१६० । अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य। ८-३-४६

अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्य सकारादेश स्यात्करो त्यादिषु परेषु । न तूतरपदस्थस्य । अयस्कार । अयस्काम । अयस्कंस । अयस्कुम्भ । अयस्पात्रम् । अयस्सहिता कुशा । अयस्कुशा । अयस्कर्णी । ‘अत ' किम् । गी कार । “अनव्ययस्य ' किम् । स्व काम । “समासे' किम् । यश करोति । “ अनुत्तरपदस्थस्य' किम् । परमयश कार ।

१६१ । अधश्शिरसी पदे । (८-३-४७)


षत्वापत्ते । नित्य समासे ॥ इसुमोरित्यनुवर्तते, कुग्वोरितेि, विसर्जनीयस्येति, च । तदाह । इसुसोरित्यादिना । सर्पिष्कुण्डिकेति ॥ सर्पिष कुण्डिकेति विग्रह । समासे व्यपेक्षालक्षणसामर्थ्यस्यापि सत्वात् 'इमुसोस्सामर्थ्ये' इति षत्वविकल्पे प्राप्त वचनमिदम् । परम सर्पिःकुण्डिकेति । अत्र विसर्गस्य उत्तरपदस्थत्वान्न पत्वम् । इदुपधस्येति षत्वन्तु न । विसर्गस्यात्र प्रत्यावयवत्वात् । प्रत्यभिन्नस्य विसर्गस्येति व्याख्याने तु अत्रापि इदुदुप धस्येति षत्व स्यात् । अत्र विसर्गस्य प्रत्ययैकदशतया प्रत्यभिन्नत्वात् । नन्वनेनैव सिद्धे कस्कादिषु सर्पिष्कुण्डिकाशब्दपाठो व्यर्थ इत्यत आह । कस्कादिष्विति । व्यपेक्षाविर हेऽपीति ॥ तिष्ठतु सर्पि कुण्डिका पश्येत्यादावित्यर्थ । अत्र चासमासत्वान्नित्य समास इति न भवति । सामर्थ्याभावाच्च इसुसोस्सामर्थ्य इति च न भवति । प्रत्ययावयवत्वादिदुपधस्ये त्यपि न भवति । अतस्तत्र षत्वप्राप्यर्थे कस्कादिषु पाठ इति भाव । व्यपेक्षायामिति ॥ इद सर्पिष्कुण्डिकाया इत्यत्रेत्यर्थ । तत्र इमुसोस्सामर्थ्य इति विकल्पप्राप्तौ नित्यषत्वार्थ कस्कादौ पाठ इति भाव । अतः कृकमि ॥ अत इति पञ्चमी । “विसर्जनीयस्य’ इति “निलय समासेऽनुत्तरपदस्थस्य ' इति चानुवर्तते । तदाह । अकारादित्यादिना । अयस्कार इति ॥ कुप्वोरिति बाधित्वा सत्वम् । एवमग्रेऽपि । अयस्सहितेति । अयसो विकार इति तु नोक्तम् । जानपदेत्यादिना डीष्प्रसङ्गात् । अयस्कर्णीति । अय इव कणौ यस्या इति विग्रह । नासिकोदरेति डीष् । अधश्शिरसी ॥ अवश्शिरसी इति षष्ठयर्थे प्रथमा । विसर्जनी यस्येति, स इति, चानुवर्तते । तदाह । एतयोरिति ॥ कुप्वोरित्यस्यापवाद । अधस्पद्