पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व १-१).djvu/१०२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
१३
बालमनोरमा ।


दीर्घत्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया-लक्ष्मीछाया ।


॥ अथ विसगेस्सन्धिप्रकरणम् ।।

विसर्जनीयस्य स ' (सू १३८) । विष्णुस्त्राता ।

१५० । शर्परे विसर्जनीयः । (८-३-३५)

शर्परे खरि विसर्जनीयस्य विसर्जनीय । न त्वन्यत्। क त्सरु । घनाघन क्षोभण ' इह यथायथ मत्व जिह्वामूलीयश्च न ।

१५१ । वा शरि (८-३-३६)

शरि परे विसर्जनीयस्य विसर्जनीय एव वा स्यात्

। हरि शेते-हरि

श्शेते । “खर्परे शरि वा विमर्गलोपो वक्तव्य ' (वा ४९०६) । राम स्थाता राम स्थाता । हरि स्फुरति-हरि स्फुरति । पक्षे विसर्गे सत्वे च त्रैरूप्यम् ।


तुक दीर्घस्यैव नतु छस्य । उक्तज्ञापकात् । इति हल्सन्धि. । विसर्जनीयस्य स. ॥ हलसन्धिनिरूपणे प्रसङ्गादिद व्याख्यातमपि प्रन्करणानुरोधात् पुनरुपन्यस्त विसर्जनीयपदानुवृः तिप्रदर्शनार्थम् । विष्णुस्त्रातेति । विष्णुळाब्दात् सुप्रत्यये तस्य रुत्वे विसर्गे सति विष्णु त्रातेति स्थिते सत्वम् । शर्परे विसर्जनीय. ॥ विसर्जनीयस्येत्यनुवर्तते । सरवसानयो रित्यत रसग्रहण मण्डूफालुत्या अनुवर्तते । शर् परो यस्मादिति बहुव्रीहि । खर विशेष्यम् । तदाह । शर्परे खरीति । विसर्गस्य विसर्गविधौ फलमाह । नत्वन्यदिति ॥ विसर्गस्य विसर्गविधान तदितरपरिसङ्खयानार्थमिति भाव् । किन्तदन्यदित्यत आह । इह यथायथ मिति ॥ “यथास्वे यथायथम्' इति निपातितम् । यथासम्भवमित्यर्थ । क त्यरुरित्यत्र सत्व घनाघन क्षोभण इत्यत्र कुरवोरिति जिह्वामूलीयश्च न भवतीत्यर्थ । तथाच सत्वस्य कुप्वो रित्यस्य चायमपवाद इत्युक्त भवति । वा शरि ॥ विसर्जनीयस्येति विसर्जनीय इति चानु वर्तते । विसर्गस्य विसर्गविधानञ्च तस्य सत्वपरिसङ्खयानार्थम् । वाग्रहणाच सत्वपरिसङ्खयान पाक्षिकम् । तदाह । शरि परे इत्यादिना । हरि. शेत इति ॥ विसर्गस्य विसर्जनीयपक्षे सत्वपरिसङ्खयाने रूपम् । हरिश्शेत इति । विसर्गस्य विसर्गविद्यभावपक्षे सत्वे सति सस्य श्चुत्वेन शकारे रूपम्। खर्परे शरि ॥ खर् सर्परो यस्मादिति वहुव्रीहि । शर् विशेष्यम्। खर्परके शरि परे विसर्गस्य लोपविकल्पो वक्तव्य इत्यर्थ । लोपाभावपक्षे वा शरीति भवति । रामस्था तेति । राम स्थातेति स्थिते विसर्गलोपे अविसर्गमेकसकार रूपम् । एव हरिस्फुरतीत्यत्रापि । पक्षे इति । विसर्गस्य लोपाभावपक्षे वा शरीति विसर्गे सति सविसगेमेकसकार रूपम् । तदुभयाभावे तु सत्वे सति द्विसकार रूपमिति रूपद्वयम् । ततश्च लोपपक्षसिद्धौ विसर्गैकसकार