पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७४०
सिद्धान्तकौमुद्याम्

सद्धान्तकामुद्याम् अयर्मझे जरिता' । एतेनाग्रे । समर्थानुवृत्त्या वा सिद्धम् । “पूर्वाङ्गवचेति वक्तव्यम्’ (वा १२२८) । आ ते पितर्मरुताम्’ ‘प्रति त्वा दुहितर्दिव । 'अव्ययानां न (वा १२२९) “उचैरधीयान ' । “अव्ययीभावस्य त्विष्यते' । (वा १२३०) ‘उपाग्न्यधीयान' ॥ ३६५७ । उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य (८-२-४) । उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरित स्यात् । अभ्यभि हि । स्वरितस्य यण । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ॥ ३६५८ । एकादेश उदात्तेनोदात्त (८-२-५) । उदात्तेन सहैकादेश उदात्त. स्यात् । 'वोऽश्वा ’ । 'कावर मरुत.' ॥ ३६५९ । स्वरितो वानुदात्ते पदादौ (८-२-६)। अनुदात्ते पदादौ पर उदात्तेन सहैकादेशः स्वरितो वारख्यातू पक्षे पूर्वसूत्रेणेोदात्तः । 'वी ३द ज्योतिहृदंये ' । “ अस्य श्लोके' दिवीयते ? । व्यवस्थितविभाषा त्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्. । किं च ‘एड:पदान्तात्-' (सू ८३) इति पूर्वरूपे स्वरित एव । तेऽवदन् । 'सो३यमार्गात्' । उक्त च प्रातिशाख्ये –“इकारयाश्च प्रश्लष क्षप्रा भिनिहतेषु च' इति ॥ ३६० । उदात्तादनुदात्तस्य स्वरितः (८-४-६६) । उदात्तात्परस्यानु दात्तस्य स्वारतः स्यात् । “ अन्निमीळे' । अस्याप्यसिद्धत्वाच्छेषनिघातो न । “तमाशानसः ॥ ३६६१ । नोदात्तस्वरितोदयमगाग्र्यकाश्यपगालवानाम् (८-४-६७) । उदात्तपरः स्वरितपरश्चा अनुदात्त. स्वारता न स्यात् । गाग्यादमत तु स्यादव । 'प्र य आरु.' । 'वोऽश्वा' का भीर्शवः ॥ ३६६२ । एकश्रुति दूरात्सम्बुद्धौ (१-२-३३) । दूरात्सबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्या पवाद. । “ आगच्छ भो माणवक' ॥ ३६६३ । यज्ञकर्मण्यजपन्यूङ्खसामसु (१-२-३४) । यज्ञक्रियाया मन्त्रे एकश्रुति स्याज्जपादीन्वर्जयित्वा । “अग्निमूर्धा दिवः ककुत्' । 'यज्ञ-' इति किम् । स्वाध्यायकाले खैखर्यमेव । 'अजप-' इति किम् । मर्माग्ने वर्षे विहवेष्वस्तु' । जपो नाम उपांशुप्रयोगः । यथा जले निमग्रस्य । न्यूङ्का नाम षोडश ओकाराः । गीतिषु सामाख्या । ३६६४ । उचैस्तरां वा वषट्कारः (१-२-३५) । यज्ञकर्मणि वौषट्छब्द उचैस्तरा वा स्यादेक श्रुतिर्वा । सोमस्यामेवीही३वौ३षट् ॥ ३६५ । विभाषा छन्दसि (१-२-३६) । छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेय । सहिताया त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्ब हृवृचानाम् । अन्येषामपि यथासप्रदाय व्यवस्था ॥ ३६६६ । न सुब्रह्मण्याया स्वरितस्य तूदात्तः (१-२-३७) । सुब्रह्मण्याख्ये निगदे 'यज्ञकर्मणि-' (सू ३६६३) इति 'विभाषा छन्दसि' (सू ३६६५) इति च प्राप्ता एकश्रुतिर्न स्यात्खरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो३म् । सुब्रह्मणि साधुरिति यत् । न च 'एकादश उदात्तेनोदात्त' (सू ३६५८) इति सिद्धे पुनरत्रे दमुदात्तविधान व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्ते । “ असावित्यन्तः’ (वा ६५१) । तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्त. स्यात् । गाग्यों यजते । जित्वात्प्राप्त आद्युदात्तो ऽनेन बाध्यते । “अमुष्येत्यन्तः’ (वा ६५२) । षष्ठयन्तस्यापि प्राग्वत् । दाक्षे' पिता यजते । स्यान्तस्योपोत्तमं च' (वा ६५३) । चादन्त । तेन द्वावुदात्तौ । गाग्र्यस्य पिता यजते । वा नामधेयस्य (वा ३५४) । स्यान्तस्य नामधेयस्य उपोत्तममुदात्त वा स्यात् । देवदत्तस्य पिता यजते ॥ ३६६७ । देवब्रह्मणोरनुदात्तः (१-२-३८) । अनयोः स्वरितस्यानुदात्त स्यात्सुब्रह्मण्यायाम् । * देवा ब्रह्माण आगच्छत ' ॥ ३६६८ । खरितात्सांहितायामनुदात्तानाम्