पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७३७
वैदिकप्रकरणम्

अभिरूपक शोभनोऽसि । कोपे । अविनीतक३ अविनीतक इदानी ज्ञास्यसि जाल्म । कुत्सन शाक्तीक३ शाक्तीक रिक्ता ते शक्ति ३६२३ । क्षियाशीःप्रैषेषु तिडाकाङ्कम् (८-२-१०४) आकाङ्कस्य तिडन्तस्य टे स्वरितः प्लुतः स्यात् स्वयं ह रथेन याति३ उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्राश्च लप्सीष्ट३ धन च तात व्यापारणे कट कुरु३ ग्राम गन्छ आकाङ्कम्' किम् । दीघायुरसि अमीदमीन्विहर ३६२८ अनन्यस्यापि प्रश्राख्यानयोः (८-२-१०५) । अनन्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुत अगम३ पूर्वा३न्ग्रामा३न् । सर्वपदानामयम् । आख्याने । अगम३म् ३६२५ । प्लुतावेच इदुतौ (८-२-१०६) । दूरादृतादिषु लुतो विहित तत्रेवेचः प्लुतप्रसङ्गे तदवयवाविदुतो लवेते ऐ४ तिकायन औ४ पगव । चतुर्मात्रावदैचौ सम्पद्येते ३६२६ एवोऽप्रगृह्यस्यादूरादूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ (८-२-१०७) अप्रगृह्यसैयैचोऽदूरादूते प्लुतविषये पूर्वखार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्त प्रश्रान्ताभिपूजितविचार्यमाणप्रत्यभिवाद्याज्यान्तेष्वेव' । (वा ४८८८) प्रश्रान्ते अगम३ पूर्वा३न्ग्रामा३न् । अग्भूित ३इ । अभिपूजिते । भद्र करोषि पट३ उ । विचार्यमाणे होतव्य दीक्षितस्य गृहा३इ प्रत्यभिवादे । आयुष्मानेधि अमिभूत३इ । याज्यान्ते । स्तोमै र्विधेमाझय ३इ रिगणनम्’ किम् । विष्णुभूते३ घातयिष्यामि त्वाम् अदूराद्रत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह मा भूत् । भद्र करोषि गौरिति अप्रगृह्यस्य किम् । शोभने माले३ आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः' । (वा ४८८९ अन्ना३ इ पत्नी व ३६२७ । तयोय्र्वावचि सहितायाम् (८-२-१०८) । इदुतेोर्यकारवकारौ स्तोऽचि सहितायाम् । अझ३याशा पट३ वाशा अझ३ यिन्द्रम् । पट३ वुदकम् अवि' किम् । अझा३ वरुणौ सहितायाम्' किम् । अझ३ इ इन्द्रः । सहितायामित्यच्द्यायसमासेरधि इदुतोरसिद्धत्वादयमारम्भः सवर्णदीर्घत्वस्य शाकलस्य च निवृत्त्यर्थ यवयोरसिद्ध त्वात् “उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य' (सू ३६५७) इत्यस्य बाधनार्थो वा ३६२८ । मतुवसो रु सम्बुद्धौ छन्दसि (८-३-१) । रु इत्यविभक्तिको निर्देश अलोऽन्यस्य' (सू ४२) इति परिभाषया नकारस्य मरुत्व इह पाहि सोमम् हरिवो मे दिन त्वा' । “छन्दसीरः’ (सू ३६००) इति वत्वम् ३६२९ दाश्वान्साह्वान्मीढ़ाश्च (६-१-१२) । एते कस्वन्ता निपात्यन्ते मीढस्तोकाय वन उपसङ्खयानम्' (वा ४८९०) । कनिव्वनिपेोः सामान्यग्रहणम् । अनुबन्ध परिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् यस्त्वायन्त वसुना प्रातरित्व कनिप् ॥ ३६३ उभयथ (८-३-८) । अम्परे छवि नकारस्य रुर्वा ३६३१ । दीर्घदटि समानपादे (८-३-९) । दीघन्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एक पादस्थौ स्याताम् । “देवॉ अच्छा सुमती' महा इन्द्रा य आजसा उभयथेत्यनुवृत्तेर्नेह । ३६३२ । आतोऽटि नित्यम् (८-३-३) । अटि परतो रोः पूर्वस्यात स्थाने नित्यमनुनासिक * महॉ इन्द्रः । तें त्तिरीयास्तु अनुस्वारमधीयते तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं विन्यम् ॥ ३६३३ । स्वतवान्पायौ (८-३-११)

93