पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
'७३१
वैदिकप्रकरणम्

(६-३-१३७) । अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः । दण्डादण्डि ॥ ३५४० । छन्दस्युभयथा (६-४-५) । नामि दीर्घ वा । “धाता धातृणाम्' इति बह्वृचा. । तैत्तिरीयास्तु हस्वमेव पठन्ति ॥ ३५४१ । वा षपूर्वस्य निगमे (६-४-९) । षपूर्वख्यान उपधाया वा दीघाँ ऽसम्बुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् । ऋभुक्षणम् । 'निगमे ? किम् । तक्षा । तक्षाणौ । ३५४२ । जनिता मन्त्रे ( ६-८-५३) । इडाद तृचि णिलोपो निपात्यते । योन पिता जनिता । ३५४३ । शमिता यज्ञे (६ -४५४) । शमयितेत्यर्थ ॥ ३५४८ । युप्लुवोदीर्घश्छन्दसि (६-४५८) । ल्यपीत्यनुवर्तते । वियूय । विग्लूय । “ आडजादीनाम्' (सू २२५४) ।। ३५८५ । छन्दस्यपि दृश्यते (६ ४-७३)। अनजादीनामित्यर्थः । आनट् । आव न माड्योगे'(सू २२२८) ३५४६ । बहुल छन्दस्यमाडयोगेऽपि (६-४-७५) । अडाटा न स्त । माडयोगेऽपि स्त । जानष्ठा उप्रः सहस्स तुराय :’ । 'मा व• क्षेत्रे परबीजान्यवासु ' ॥ ३५४७ । इरया र (६-४७६) । 'प्रथम गर्भ दधे आप' । रेभावस्याभीयत्वेनासिद्धत्वादातोलोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेरभाव । तदर्थं च सूत्रे द्विवचनान्त निर्दिष्टमिरयोरिति ॥ ३५४८ । छन्दस्युभयथा (६-४-८६ ) । भूसुधियोर्यण्स्यादियडुवडौ च । 'वनेषु वित्र विभ्वम्' । विभुव वा । “सुध्यो हव्यमन्ने' । सुधियो वा । “तन्वादीना छन्दसि बहुलम्’ (वा ४११५) । तन्व पुषेम' । तनुव वा । त्र्यम्बकम्-त्रियम्बक वा ॥ ३५४९ । तनिपल्योश्छन्दसि (६-४-९९) । एतयोरुपधालोप क्डिति प्रत्यये । 'वतन्निरे कवय .' । “शकुना इव पप्तिम'। भाषाया वितनिरे । पेतिम ॥ ३५५० । घसिभसोर्हलि च (६-४-१००) । “सग्धिश्च मे' । बब्धां ते हरी धाना ' । “हुझल्भ्यो हेर्धि ' (सू २४२५) ॥ ३५५१ । श्रुशृणुपृकृवृभ्यश्छन्दसि (६-४-१०२) । 'श्रुधी हवम् ' । 'शृणुधी गिर’ । रायस्यूर्धि' । 'उरुणस्कृधि ' । अपावृधि ॥ ३५५२ । वा छन्दसि (६४-८८) । हिरपिद्वा ।। ३५५३ । अङितश्च (६-४-१०३) । हेर्धि स्यात् । रारान्ध । रमेव्यैत्ययेन परस्मैपदम् । शप. इलुरभ्यासदीर्घश्च । “अस्मै प्रयन्धि' । युयोधि जातवेद ' । यमेः शपो लुक् । यौतेः शपः इलुः । ‘अडितः’ किम् । प्रणीहि ॥ ३५५४ । मन्त्रेष्वाडयादेरात्मनः (६-४-१४१) । आत्मन्शब्दस्यादेलॉपः स्यादाडि । “त्मना देवेषु' ॥ ३५५५ । विभाषजॉश्छन्दसि (६-४-१६२) । ऋजुशब्दस्यर्त स्थाने रः स्याद्वा इष्टमेयस्सु । “त्व रजिष्ठमनुनेषि ' । ऋजिष्ठ वा ॥ ३५५६ । ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिर ण्यानि च्छन्दसि (६-४-१७५) । ऋतौ भवमृत्व्यम् । वास्तुनि भव वास्त्व्यम् । वास्त्व चव । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । 'माध्वीर्न. सन्त्वोषधी.’ । हिरण्यशब्दाद्विहि तस्य मयटेो मशब्दस्य लोपो निपात्यते । “हिरण्ययेन सविता रथेन ' ।

इति षष्ठोऽध्यायः ।

“शीडो रुट्' (सू २४४२) । ३५५७ । बहुल छन्दसि (७-१-८) । रुडागम स्यात् । “लोपस्त आत्मनेपदेषु' (सू ३५६३) । इति पक्षे तलोप । “धनवो दुह' । लोपाभावे घृतं दुहते' । “अदृश्रमस्य । “ अतो भिस ऐस्’ (सू २०३) ॥ ३५५८ । बहुल छन्दसि (७-१-१०) । 'अन्निर्देवेभि' ॥ ३५५९ । नेतराच्छन्दसि (७-१ २६) । खमोरद्ड् न । ‘वात्रंन्नामितरम्' । ‘छन्दसि' किम् । इतरत्काष्ठम् । ‘समासेऽनञ्पूर्वे क्त्वो ल्यप्