पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
७१४
[उत्तरकृदन्त
सिद्धान्तकौमुदीसहिता

३३६० । हस्ते वर्तिग्रहोः । (३-४-३९)

हस्तार्थे करणे । हस्तवर्त वर्तयति । करवर्तम् । हस्तेन गुलिकां करो तीत्यर्थः । हस्तग्राहं गृह्णाति । करग्राहम् । पाणिग्राहम् ।

३३६१ । स्वे पुषः । (३-४-४०)

करण इत्येव । ख इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ।

३३६२ । अधिकरणे बन्धः । (३-४-४१)

चक्रबन्ध बध्राति । चक्रे बभ्रातीलयथे

३३६३ । संज्ञायाम् । (३-४-४२)

बाभ्रातेर्णमुल्संज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालि कावबन्धम् । बन्धविशेषाणां संज्ञा एता ।

३३६४ । कत्रेजीवपुरुषयोर्नशिवहोः । (३-४-४३)

जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थ

३३६५ । ऊध्र्वे शुषिपूरोः । (३-४-४४)

ऊध्र्वे कर्तरि । ऊध्र्वशोषं शुष्यति । वृक्षादिरूध्र्व एव तिष्ठञ्छुष्यती त्यर्थः । ऊध्र्वपूरं पूर्यते । ऊध्र्वमुख एव घटादिर्वषोदकादिना पूर्णो भवतीत्यर्थः ।

३३६६। उपमाने कर्मणि च । (३-४-४५)


उदादेशः । हस्ते वर्तिग्रहोः ॥ पञ्चम्यर्थे षष्ठी । हस्त इत्यर्थग्रहणम् व्याख्यानात् । तथा च हस्तार्थक इति लभ्यते, करण इत्यनुवर्त्तते, तदाह । हस्तार्थे करणे इति ॥ करणकारकी भूतहस्तपर्याये उपपदे ण्यन्तवृतुधातोहधातोश्च णमुलित्यर्थः । स्वे पुषः ॥ अर्थग्रहण मिति ॥ व्याख्यानादिति भाव. । तेनेति ॥ खरूपे खशब्दे खपर्याये धनादिशब्दे विशेषेषु खविशेषवाचिगवादिशब्देषु चापपदषु णमुलित्यर्थः । एतच 'ख रूपम्’ इांत सूत्र भाष्यं स्पष्टम् । तत्र खशब्दे उपपदे उदाहरति । स्वपोषमिति ॥ धनेन पुष्णातीत्यर्थः । पर्याये उपपदे उदा हरति । धनपोषमिति ॥ स्वविशेष उपपदे उदाहरति । गोपोषमिति ॥ अधिकरणे ॥ अधिकरणे उपपदे बन्धधातोर्णमुलित्यर्थः । संज्ञायाम् ॥ अनधिकरणार्थ आरम्भः । कत्रः॥

  • नशिवहोः’ इति पञ्चम्यर्थे षष्ठी । कर्तरि जीवे उपपदे नशेः कर्तरि पुरुषे उपपदे वहधातोर्णमु

लित्यर्थः । ऊध्र्वे शुषि ॥ ऊध्र्वे कर्तरीति ॥ उपपदे शुषेः पूरेश्च णमुलिति शेषः । उपमाने ॥ चात्कर्तरीति ॥ कर्मणि कर्तरि च उपमाने उपपदे धातोर्णमुलित्यर्थः ।