पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रकरणम्]
६८३
बालमनोरमा

३२६० । स्तम्बे क च । (३-३-८३)

स्तम्ब उपपदे हन्तेः करणे कः ख्याद्दुप्च पक्षे घनादेशश्च । स्तम्बन्नः स्तम्बधनः । करण इत्यव । स्तमन्वधात : ।

३२६१ । परौ घः । (३-३-८४)

परौ हन्तेरप्स्यात्करणे घशब्दश्चादेश: । परिहन्यतेऽनेनेति परिघः ।

३२६२ । परेश्च घाङ्कयोः । (८-२-२२)

परेः रेफख्य लो वा स्याद्धशब्देऽङ्कशब्दे च । पलिघः-परिघः । पर्यङ्कः पल्यङ्कः । इह तरप्तमपौ घ:’ (सू २००३) इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ।

३२६३ । उपन्न आश्रये । (३-३-८५)

उपपूर्वाद्धन्तेरप्स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यत इति पर्वतोपन्नः ।

३२६४ । संघोडैौ गणप्रशसयाः । (३-३-८६ )

संहननं संघः । भावेऽप्। उद्धन्यते उत्कृष्टो ज्ञायत इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुद्धयर्थत्वाद्धन्तिज्ञने

३२६५ । निघो निमितः । (३-३-८७)


स्तम्बे क चव ॥ कति लुप्तप्रथमाकम् । अप् च पक्षे इति ॥ अप्सम्बद्धस्यैव घेनादेशस्यानु वृत्तरिति भाव । स्तम्बझा इति । कप्रत्यये सति “गमहन' इत्युपधालापः । स्तम्बघात इति ॥ घनि 'चवजा’ इति कुत्वम् । परौ घः । करणे हन इति आबात चानुवर्तते । तदाह । परौ हन्तेरिति । परेश्च घाङ्कयोः ।। रेफस्य लो वेति । कृपा रा ल इत्यतो रो ल इति “ अचि विभाषा' इत्यतो विभाषेति चानुवर्तत इति भाव । ननु “कृत्रिमा कृत्रिमयाः कृत्रिम कायसम्प्रत्ययः' इति न्यायादह घसज्ञकया तरसमपारव प्रहण स्यात् । नतु घशब्दस्य “स्व रूप शब्दस्य' इत्यत्र अशब्दसज्ञेति पर्युदासाचेत्यत आह । इहेति । उपन्न आश्रये ॥ आश्रय गम्य उपन्न इति निपात्यत इत्यथ । फलितमाह । उपपूर्वादिति । लक्ष्यते इति । व्याख्यानादिति भाव । सङ्कोद्धौ । यथासङ्खयमन्वयः । गणे सङ्क इति प्रशसायामुद्ध इति निपात्यते इत्यर्थः । सम्, उत्, अनयोरुपपदयो हन्तरप्प्रत्ययः टिलेप घत्वञ्च निपात्यते इति यावत् । संहननमिति ॥ मेळनमित्यर्थ, उपसर्गवशात् । गत्यर्था नामिति ॥ ‘सर्वे गत्यर्थ ज्ञानार्था:’ इति न्यायादिति भावः । निघो ॥ निमित वाच्यञ्चत् निघ