पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
:पञ्चम: पाद:]
६५९
बालमनोरमा

७१४ । चीकयतेराद्यन्तविपर्ययश्च । कीचको वंशभेदः ।

७१५ । पचिमच्योरिचोपधायाः । पेचकः । मेचकः ।

७१६ । जनररष्ठ च । जठरम् ।

७१७ । वचिमनिभ्यां चिच । वठरो मूर्ख । 'मठरो मुनिशौण्डयो ' ।

७१८ । ऊर्जि दृणातेरलचौ पूर्वपदान्तलोपश्च । ‘ऊर्दरः शूररक्षसो.'।

७१९ । कृदरादयश्च । कृद्रः कुसूल । मृदरं विलसन् । मृदरः सर्प ।

७२० । हन्तेर्युनाद्यन्तयोर्घत्वतत्वे । घातनो मारकः ।

७२१ । क्रमिगमिक्षमिभ्यस्तुन्दृद्धिश्च । क्रान्तुः पक्षी । गान्तुः पथिक. ।

७२२ । हर्यतेः कन्यन्हिरच । कन्यन्प्रत्ययः । हिरण्यम् ।

७२३ । कृञ्जः पासः । कपसः । बिल्वादित्वात्कापसं वस्रम् ।

७२४ । जनेस्तु रश्च । जर्तुर्हस्ती योनिश्च ।

७२५ । ऊणोंतेर्डः । ऊर्णा ।

७२६ । दधातेर्यन्नुट् च । धान्यम् ।

७२७ । जीर्यतेः क्रिन्रश्च वः । “जित्रिः स्यात्कलपक्षिणोः' । बाहुलकान् हलि च' (सू ३५४) इति दीघ न ।

७२८ । मव्यतेर्यलोपो मश्चापतुट् चालः । मव्यतेरालप्रत्ययः स्यात्तस्या पतुडागमो धातोर्यलोपो मकारश्चान्यस्य । ममापतालो विषये ।


प्रमाद । अपवरकावरकादयोऽपीहैव बोध्या । चीकयतेः ॥ बाहुलकबललब्धोऽयमर्थः । एवमनुपद वक्ष्यमाण पचिमच्योरित्यपि बोध्यम् । “कीचको दैत्यभिद्वाताहतसस्वनवशयो. । पेचको गजलाङ्गलमूलोपान्ते च कौशिके । मेचकस्तु मयूरस्य चन्द्रके श्यामले पुमान् । तद्युक्त वाच्यवत् कृीब स्रोतोऽञ्जनान्धकारयो' इति मेदिनी । जनेः ॥ 'जठरः कठिनोऽपि स्यात् इत्यमरः । जठरो न त्रिया कुक्षौ बद्धकर्कटयोत्रिषु' इति मेदिनी । वचित्र ॥ “वठरः कुक्कुटे वण्टे शठे च' इति मेदिनी । ऊर्जि ॥ “तमूर्दरन्नपृणतायनेन' इति मन्त्रः । हर्यतेः ॥ 'हर्य गतिकान्त्योः ।' हिरण्यं रेतसि द्रव्ये शातकुम्भवराटयोः । अक्षय मानभेदे स्यादकुप्ये च नपुसकम्' इति मेदिनी । जनेः ॥ तु इत्यविभक्तिकम् । तुप्रत्ययः । रेफश्चान्तादेशः । उऊणतेः ॥ ‘ऊर्णा मेषादिलोन्नि रूयादावतें चान्तरा ध्रुवोः' इत्यमर । ध्रुवोर्मछे य आवर्त स्तत्रेत्यर्थः । “ अन्तरान्तरेण' इति द्वितीया । दधाते ॥ “धान्यं त्रीहिषु धान्याके' इति