पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा उत्तर-४).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
:पञ्चम: पाद:]
६५७
बालमनोरमा

६८९ । दंशेश्च । दाशो धीवरः ।

६९० । उदि चेडेसिः । स्वरादिपाठादव्ययत्वम् । उचैः ।

६९१ । न दीर्घश्च । नीचैः ।

६९२ । सौ रमेः क्तो दमे पूर्वपदस्य च दीर्घः । रमेः सुपूर्वाद्दमे वाच्ये क्तः स्यान् । कित्वादनुनासिकलोप. । सूरत उपशान्तो दयालुश्च ।

६९३ । पूो यण्णुग्घस्वश्च । यत्प्रत्ययः । पुण्यम् ।

६९४ । संसेः शि कुट् किच । स्रसतेः शिरादेशो यत्प्रत्ययः कित्तस्य कुडागमश्च । शिक्यम् ।

६९५ । अर्तेः क्युरुच । उरणो मेषः ।

६९६ । हिंसेरीरनीरचो । हिंसीरो व्याघ्रदुष्टयो ।

६२७ । उद दृणातरजला पूवेपदान्त्यलोपश्च । उदरम् ।

६९८ । डित्खनेर्मुट् स चोदात्तः । अजल् च डित्स्याद्धातोर्मुट् स चादात्तः । मुखम् ।

६९९ । अमेः सन् । अंस ।

७०० । मुहेः खो मूर्च । मूर्खः ।

७०१ । नहहेलोपश्च । नख ।

७०२ । शीडो हृस्वश्च । शिखा ।

७०३ । माङ ऊखो मय्च । मयूखः ।

७०४ । कलिगलिभ्यां फगस्योच । कुल्फः शरीरावयवो रोगश्च । गुल्फः पादग्रन्थिः ।


इति विश्व । दंशेश्च ॥ “कैवतें दाशधीवरौ' इत्यमरः । पूञ्जः ॥ 'पुण्य मनोज्ञेऽभिहित तथा सुकृतधर्मेयोः' इति विश्व । अर्तेः ॥ “मद्वारभ्रारणाणायुमषवृष्णय एडक' इत्यमर । डित्खनेः ॥ “मुख नि.सरणे वक्रे प्रारम्भोपाययोरपि' इति विश्व । सन्यन्तरे नाटकादेः शब्देऽपि च नपुसकम्' इति मेदिनी । अमेः सन् ॥ ‘स्कन्धो भुजशिरोंऽसो स्त्री' इत्यमरः। असः स्कन्धविभागे च' इति दन्यान्त विश्वः । मुहेः ॥ “अज्ञे मूढयथाजातमूर्खवैधेय बालिशाः' इत्यमरः । नहेः ॥ “नखः कररुहे शण्ढे गन्धद्रव्ये नख नखी' इति विश्व । ‘नखी स्रीकृीबयोः शुक्तौ नखरे पुन्नपुंसकम्' इति मेदिनी । शीङः ॥ हस्वविधिसामथ्र्यादुणो न । शिखाशाखाबर्हिचूडालाडुलिष्वग्रमात्रके । चूडामात्रे शिफायाञ्च ज्वालाया प्रपदेऽपि च' इति मेदिनी । माङः ॥ “मयूखस्त्विट्करज्वालासु' इत्यमरः । गुल्फ इति ॥ “तद्भन्थी घुटिके